पार्टी राष्ट्रीय उपाध्यक्ष सौदा सिंह, केन्द्रीय मंत्री तथा हमीरपुर भाजपा प्रत्याशी अनुराग ठाकुर, प्रदेश भाग अध्यक्ष राजीव बिन्दल, पूर्व मुख्यमंत्री जयराम ठाकुर इत्यादीनां उपस्थितौ सः स्वस्य गृहनगरबिलासपुर-हिमाचलप्रदेशे पन्नाप्रमुखसम्मेलने एतत् वदन् आसीत् .

जेपी नड्डा इत्यनेन उक्तं यत् अन्ये सर्वे दलाः विचारधारायां सम्झौतां कृतवन्तः परन्तु भाजपा एकमात्रः दलः अस्ति यः जासंघरूपेण आरम्भात् एव स्वविचारधारायां दृढः अस्ति।

"5 अगस्त 2019 दिनाङ्के प्रधानमन्त्री नरेन्द्र मोदी इत्यनेन अनुच्छेद 370 निरस्तं कर्तुं दूरदर्शी निर्णयः कृतः। अनुच्छेद 370 इत्यस्य निरसनानन्तरं जम्मू-कश्मीरे शान्तिः सामान्यता च पुनः आगता। अद्य अस्माकं 'एक प्रधान, एक निशान, एक विधान (एक" अस्ति प्रधानमन्त्री, एकः ध्वजः एकं संविधानं च) देशे" इति जे.पी.नाड् अवदत्।

३४ वर्षपूर्वं पालमपुरनगरे अयोध्यायां राममन्दिरस्य निर्माणस्य आग्रहं कृत्वा दलेन प्रस्तावः पारितः इति वदन् भाजपा अध्यक्षः अवदत् यत् "अस्माकं कृते राममन्दिरं राजनीतिस्य विषयः न अपितु विश्वासस्य विषयः अस्ति। प्रधानमन्त्री मोदी निहितः।" रामलाला २२ जनवरी दिनाङ्के १० दिवसानां कठोरसंस्कारस्य अनन्तरं भव्यमन्दिरे।"

सः अवदत् यत् भाजपा कार्यकर्तृभिः दलस्य सदस्याः इति गर्वः अनुभवितव्यः।

जेपी नड्डा अवदत् यत् अद्यत्वे अस्माकं कृते सम्पूर्णे भारते ८.६० लक्षं बूथ-अध्यक्षाः सन्ति।लोकसभायाः ३०३ सदस्याः, राज्यसभायाः ९७ सदस्याः, प्रायः १५०० विधायकाः, सहस्राणि जिलाध्यक्षाः च सन्ति।

पीएम मोदी इत्यस्य अन्यस्य कार्यकालस्य सुनिश्चित्यै भाजपायाः मतदानं कर्तुं भाजपाप्रमुखः अपि सभायाः आग्रहं कृतवान्।

सः अवदत् यत् भाजपा आयुष्मानभारतयोजनायाः विस्तारं कर्तुं प्रतिज्ञां कृतवती अस्ति (स्वस्य घोषणापत्रे) टी ७० वर्षाणि अपि च ततः अधिकवयसः सर्वेषां व्यक्तिनां समावेशः।

भाजपा अध्यक्षः केन्द्रीयमन्त्री अनुराग ठाकुरस्य विजयं सुनिश्चितं कर्तुं जनान् अपि आग्रहं कृतवान्।

हिमाचले विकासकार्यं प्रकाशयन् जेपी नड्डा अवदत् यत् काङ्ग्रेसः विकासाय एकं अपि शिलाखण्डं न स्थापयति।

"अद्य यदि वयं हिमाचले परितः पश्यामः तर्हि एम्स् चिकित्सामहाविद्यालयाः पश्यामः, सर्वं thi विकासकार्यं हिमाचले पीएम मोदी इत्यस्य नेतृत्वे कृतम् अस्ति। II हिमाचले उद्घाटितम् अस्ति तथा च पीजीआई इत्यस्य उपग्रहकेन्द्रं i Una उपरि आगतं अस्ति .

हिमाचलप्रदेशः चतुर्णां संसदीयसीटानां, षट् विधानसभासीटेषु च बाईपोल् च जूनमासस्य प्रथमे दिने निर्वाचनं करिष्यति।