Boise, It’s not just राष्ट्रपतिपदस्य अभ्यर्थिनः एव वृद्धाः सन्ति।

मम स्वस्य आँकडानां आधारेण सदनस्य, सिनेट्-सदस्यानां च प्रायः २० प्रतिशतं ७० वर्षाणि वा अधिकानि सन्ति, यदा तु प्रायः ६ प्रतिशतं ४० वर्षाणि न्यूनानि सन्ति ।

उत्तर-डाकोटा-देशस्य मतदाताः अद्यैव एकं मतपत्र-उपक्रमं अनुमोदितवन्तः यत् तस्य राज्यस्य काङ्ग्रेस-पक्षस्य अभ्यर्थीनां उपरि आयुः-सीमाम् उपरि स्थापयिष्यति । यदि सम्भाव्यन्यायालयस्य चुनौतीभ्यः जीवति तर्हि उत्तरडाकोटातः ८१ वर्षीयः वा अधिकवर्षीयः कोऽपि काङ्ग्रेस-पक्षे सेवां कर्तुं न शक्नोति इति कानूनम् । एतादृशस्य उपायस्य पृष्ठतः प्रेरणा : काङ्ग्रेस-पक्षे तस्य प्रमुखस्य पीढी-असन्तुलनस्य सम्पादनं कर्तुं।उभयोः पक्षयोः राष्ट्रपतिपदस्य नामाङ्कितानां सहितं ८० जनानां समीपं वा अतिक्रम्य वा उच्चस्तरीयानाम् अमेरिकनराजनेतानां संख्यायाः कारणात् उत्तरडाकोटा-सदृशाः उपायाः ध्यानं आकर्षयन्ति इति कोऽपि आश्चर्यं नास्ति |.

परन्तु काङ्ग्रेसस्य प्रौढवयोः सम्यक् किं व्याख्यायते ? किं च, यदि किमपि, पीढीनां मध्ये विषयान् अपि बहिः साहाय्यं कर्तुं शक्नोति स्म?

केचन मूलकारणानिकाङ्ग्रेसस्य प्रौढवयोः अनेकानि कारणानि सन्ति, तेषु केचन अपरिहार्याः सन्ति ।

प्रथमं, यदि इदं भवति यत् काङ्ग्रेसः केवलं कालान्तरेण वृद्धः भवति, तर्हि अमेरिकनजनाः अपि वृद्धाः भवन्ति इति कारणतः एव । काङ्ग्रेसस्य सदस्यानां ऐतिहासिकतथ्यानुसारं सदनस्य सदस्यस्य औसतं आयुः १९६० – ५८ तः १० प्रतिशतं वर्धते, यत् ५२ वर्षेभ्यः अधिकम् अस्ति ।सीनेट्-सदस्ये अपि एतादृशी वृद्धिः अभवत्, यत्र औसतवयः ६३ वर्षाणि, ५७ वर्षेभ्यः अधिकः

परन्तु अमेरिकनस्य औसतस्य आयुः – ७९, ७० तः अधिकः – अस्मिन् काले अधिकतया वर्धते, प्रायः १३ प्रतिशतं । तथा च अमेरिकीगणनाब्यूरो-अनुसारं तस्मिन् काले अमेरिकन-वयोः मध्यमं ३० प्रतिशतात् अधिकं, ३० तः ३९ पर्यन्तं वर्धते ।उत्तर-डाकोटा-देशः यदा एकप्रकारस्य आयुः-सीमाम् प्रस्तावयति तदा अमेरिकी-संविधानेन पूर्वमेव आयुः-तलं प्रवर्तते । सदनस्य सदस्यानां कार्यभारं यावत् न्यूनातिन्यूनं २५ वर्षाणि भवितुमर्हन्ति; senators must be 30. अतः यदि पूर्वं उद्धृताः औसतकाङ्ग्रेस-वयोः उच्चाः प्रतीयन्ते तर्हि आयु-तलात् किञ्चित् कृत्रिम-महङ्गानि अंशतः धन्यवादः |.

युवानः अभ्यर्थिनः कठिनाः भवन्ति

परन्तु प्राकृतिकप्रवृत्तयः संवैधानिकाः आवश्यकताः च पूर्णतया न व्याख्यायन्ते यत् काङ्ग्रेस-पक्षे युवानां पीढीनां किमर्थम् एतावत् न्यूनप्रतिनिधित्वं वर्तते |एकं महत् अतिरिक्तं कारणं अस्ति यत् काङ्ग्रेस-पक्षस्य कनिष्ठाः सम्भाव्य-अभ्यर्थिनः अधिक-तीव्र-आरोहणस्य सामनां कुर्वन्ति, तेषां कृते वृद्ध-अभ्यर्थीनां अपेक्षया बृहत्तरं त्यागं कर्तव्यम् |.

यथा, काङ्ग्रेस-पक्षे धावितुं रुचिं लभन्ते चेदपि २०-३० वर्षीयानाम् अमेरिकन-जनानाम् सुरक्षित-वृत्तौ स्थापनस्य तावत् अवसरः न प्राप्तः यथा प्राचीन-पीढीभिः प्राप्तः |. अस्य अर्थः अस्ति यत् राजनैतिकजालस्य, सम्पर्कस्य च न्यूनप्रवेशः यत् राजनैतिकविज्ञानसंशोधनं वदति यत् काङ्ग्रेस-अभियानेषु सफलतायै महत्त्वपूर्णाः सन्ति।

अतः अपि महत्त्वपूर्णं यत् अस्य अर्थः अस्ति यत् धनस्य सम्भाव्यदातृणां च न्यूनता भवति । यदा अहं गतवर्षे अमेरिकीप्रतिनिधिः मैक्सवेल् फ्रॉस्ट् इत्यनेन सह भाषितवान्, यः फ्लोरिडा-डेमोक्रेट्-पक्षस्य – काङ्ग्रेस-पक्षस्य प्रथमः जेन्-जेड्-सदस्यः – तस्य सफलता अपवादः किमर्थं न तु नियमः इति“इदं वस्तुतः कठिनम् अस्ति” इति फ्रॉस्ट् मां अवदत् । “युवानां कृते पदार्थं धावितुं व्यवस्था न निर्मितम्।” केवलं अभ्यर्थी इति सः अवदत् यत् “वेतनहीनं वर्षम् । यदि त्वं पूर्वमेव धनिकः असि तर्हि तत् न महती; you’re fine, भवतः बचतम् अस्ति । एतत् करोति यत् युवानः धावितुं न शक्नुवन्ति” इति ।

युवानां सम्भाव्यप्रत्याशिनां धनस्य अतिरिक्तं समयस्य अपि हानिः भवति । परवर्तीवर्षेषु तुलने भवतः २०-३० वर्षेषु सामान्यतया अधिकानि प्रमुखाणि जीवनघटनानि परिवर्तनानि च सन्ति, यथा करियर-संक्रमणं, भौगोलिकगतिशीलता, परिवारस्य आरम्भः च फलतः युवानां जीवने राजनीतिः न्यूनं स्थानं गृह्णाति, यत् अधिककालं, व्यक्तिगतस्थिरता, करियर-वित्तीय-सुरक्षा च येषां वृद्धानां पीढीनां तुलने भवति

वयसः लाभाः सन्तिइदानीं काङ्ग्रेसपक्षे निर्वाचनार्थं रुचिं विद्यमानाः वृद्धाः अमेरिकनजनाः कतिपयान् प्रमुखान् निर्वाचनलाभान् प्राप्नुवन्ति ।

उन्नतवयः दीर्घकालं यावत् करियरं स्वेन सह आनयति – राजनैतिकं वा अन्यथा वा – यस्य मतदाताः प्रायः सिद्धानुभवः इति व्याख्यां कुर्वन्ति, अथवा कार्येषु दीर्घायुः इति यत् काङ्ग्रेसस्य सदस्यत्वेन प्रभावशीलतायां सम्यक् अनुवादं कर्तुं शक्नोति। अन्येषु शब्देषु, मतदातानां दृष्टौ स्वस्य गुणवत्तां सिद्धयितुं प्राचीनपीढीनां अधिकः समयः प्राप्तः अस्ति। कनिष्ठाः अभ्यर्थिनः तुलनायाः अनुसरणयुक्ताः इव भासन्ते।

राजनीतिशास्त्रेण अपि काङ्ग्रेस-पक्षे वर्तमानानाम् उपस्थापनस्य कठिनता स्थापिता अस्ति । पुनर्निर्वाचनार्थं प्रत्याययन्तः काङ्ग्रेसस्य प्रायः सर्वे सदस्याः अन्ते विजयं प्राप्नुवन्ति । तथाकथितः “अधिपत्यलाभः” काङ्ग्रेसस्य सर्वेषां उपविष्टसदस्यानां साहाय्यं करोति, न केवलं वृद्धसदस्यानां । परन्तु एतत् मुक्त-आसनानां संख्यां सीमितं करोति येषु युवानां पीढीनां काङ्ग्रेस-पक्षे आनेतुं अधिका सम्भावना वर्तते ।समाधानाः सन्ति वा ?

फ्रॉस्ट् इत्यादयः प्रतिनिधित्वस्य, कानूननिर्माणस्य च कृते काङ्ग्रेस-पक्षे पीढी-सन्तुलनस्य महत्त्वं बोधयन्ति ।

सुसमाचारः अस्ति यत् अस्मिन् क्षेत्रे यत्किमपि प्रगतिः कृता तत् मार्गेण लाभांशं दास्यति। राजनीतिशास्त्रस्य निष्कर्षाः सूचयन्ति यत् काङ्ग्रेस-मध्ये अन्येषु वा कार्यालयेषु “अस्माकं सदृशाः” जनान् दृष्ट्वा अस्मान् सम्यक् प्रतिनिधित्वं अनुभवितुं अस्माकं राजनैतिकसंस्थाः अधिकं वैधतां च द्रष्टुं साहाय्यं करोति |. कनिष्ठानां अभ्यर्थीनां सफलता अन्येषां युवानां कृते स्वयं कूर्दनं कर्तुं प्रोत्साहयति, प्रतिनिधित्वस्य सद्गुणयुक्तं चक्रं प्रारभते।यद्यपि वृद्धानां अभ्यर्थीनां पक्षे केचन कारकाः अपरिहार्याः सन्ति तथापि युवानः पदं प्रति धावितुं प्रोत्साहयितुं कार्याणि कर्तुं शक्यन्ते । अस्माकं वार्तालापे फ्रॉस्ट् इत्यनेन सुझावः दत्तः यत् अभ्यर्थिनः स्वस्य प्रचारनिधितः अधिकं उदारं वजीफां आकर्षितुं शक्नुवन्ति येन कनिष्ठानां, अल्पवित्तीयरूपेण व्यवहार्यानां अभ्यर्थीनां भारं न्यूनीकर्तुं शक्यते। तथा च, अवश्यं, उत्तर-डाकोटा-सदृशाः आयुःसीमाः सम्भाव्यतया युवानां पीढीनां कृते धावनार्थं स्थानं कल्पयितुं साहाय्यं कर्तुं शक्नुवन्ति । (संभाषणम्) २.

जीएसपी