नवीदिल्ली, "अग्निवीर" शहीदानां क्षतिपूर्तिविषये विवादस्य मध्यं काङ्ग्रेसपक्षः गुरुवासरे अवदत् यत् अल्पकालीनसैन्यनियुक्त्यर्थं अग्निपथयोजनायाः विषये सर्वकारेण "श्वेतपत्रं" आनेतव्यम्, येन देशः अस्य वास्तविकतां ज्ञातुं शक्नोति भूमौ स्थितिः ।

अत्र एआईसीसी मुख्यालये पत्रकारसम्मेलनं सम्बोधयन् काङ्ग्रेसस्य पूर्वसैनिकविभागप्रमुखः कर्णेलः (सेवानिवृत्तः) रोहितचौधरी दावान् अकरोत् यत् पञ्जाबस्य लुधियानातः स्वर्गीयः "अग्निवीर" अजयसिंहस्य परिवाराय केन्द्रात् केवलं ४८ लक्षरूप्यकाणि प्राप्तानि, यदा तु केन्द्रात् प्राप्तानि पञ्जाबसर्वकारात् एककोटिरूप्यकाणि, निजीबैङ्कात् बीमाधनरूपेण ५० लक्षरूप्यकाणि च।

लोकसभायां विपक्षनेता राहुलगान्धिनः रक्षामन्त्री राजनाथसिंहः शहीदग्निवीराणां परिवारेभ्यः क्षतिपूर्तिविषये संसदे "मृषावादं" कृतवान् इति आरोपं कृत्वा तदर्थं क्षमायाचनां आग्रहं कृतवान् इति एकदिनानन्तरं तस्य वचनम् अभवत्।

गान्धी अजयसिंहस्य पितुः कथितं वचनं अपि उल्लेखितवान् आसीत् ।

अजयसिंहस्य पिता कथितरूपेण गान्धिना एक्स इत्यत्र साझाकृते विडियोमध्ये अवदत् यत् राजनाथसिंहेन शहीदानां परिवारेभ्यः एककोटिरूप्यकाणां क्षतिपूर्तिः दत्ता इति उक्तमपि तस्य परिवारेण एतादृशी सहायता न प्राप्ता।

परन्तु पश्चात् भारतीयसेना सामाजिकमाध्यमेषु कर्तव्यपङ्क्तौ प्राणान् त्यक्तस्य अग्निवीर अजयसिंहस्य निकटजनस्य क्षतिपूर्तिः न दत्ता इति दावान् अङ्गीकृत्य तस्य परिवाराय पूर्वमेव ९८.३९ लक्षरूप्यकाणि दत्तानि इति च अवदत् यथोचितराशिः ।

कुलराशिः प्रायः १.६५ कोटिरूप्यकाणि भविष्यति इति गान्धिनः माइक्रोब्लॉगिंग्-मञ्चे विडियो साझां कृत्वा प्राप्ते "स्पष्टीकरणे" उक्तम्।

चौधरी अवदत् यत्, "संसदे रक्षामन्त्री देशाय अपूर्णानि सूचनानि दत्तवान्, येन संशयस्य वातावरणं निर्मितम्। मुख्यविपक्षत्वेन सेनायाः अग्निवीराणां च सह क्रियमाणस्य भेदभावस्य विषयं उत्थापयितुं अस्माकं दायित्वम् अस्ति।

"राहुलगान्धीजी वदति यत् देशस्य सैनिकैः शहीदैः च सह भेदभावः न भवेत्। एषः केवलं शहीदस्य अग्निवीर अजयसिंहस्य विषयः नास्ति, अपितु एतावता शहीदानां १३ अग्निवीराणां विषयः अस्ति।"

चौधरी इत्यनेन उक्तं यत् अग्निपथयोजनायाः विषये, अग्निवीराणां नियमितसैनिकानां च भेदभावः, शहीदानां परिवारेभ्यः दातव्या सहायताराशिः च विषये सर्वकारेण "श्वेतपत्रम्" आनेतव्यम्।

सः अवदत् यत् यदि काङ्ग्रेसः सत्तां प्राप्नोति तर्हि अग्निपथयोजनां परित्यजति, "अग्निवीरः" स्थायिरूपेण क्रियन्ते, सशस्त्रसेनासु पुरातनं भर्तीप्रक्रिया पुनः स्थापितं भविष्यति, चयनं कृत्वा अपि सेवायां न गृहीताः १.५ लक्षयुवकाः बलेषु समावेशः भविष्यति।

चौधरी इत्यनेन सह प्रेसकर्तारं सम्बोधयन् विंग सेनापतिः (सेवानिवृत्तः) अनुमा आचार्यः आरोपितवान् यत् नरेन्द्रमोदीसर्वकारः अर्धसत्यं बहिः आनयति, तान् तकनीकी पेचीदगेषु उलझयति, अपर जनसूचनामहानिदेशालयस्य आधिकारिकस्य एक्स हन्डलस्य उपयोगेन च जनान् गुमराहं करोति देशः। "वयम् एतस्य निन्दां कुर्मः" इति सा अपि अवदत् ।