नवीदिल्ली, दिल्लीविश्वविद्यालयस्य विधिशास्त्रस्य छात्राणां कृते मनुस्मृतिशिक्षणस्य प्रस्तावस्य विषये विवादस्य मध्यं केन्द्रीयशिक्षामन्त्री धर्मेन्द्रप्रधानः शुक्रवासरे अवदत् यत् पाठ्यक्रमे कस्यापि लिप्याः विवादास्पदभागस्य समावेशस्य कोऽपि प्रश्नः नास्ति।

दिल्लीविश्वविद्यालयस्य कुलपतिः योगेशसिंहः गुरुवासरे एव विधिशास्त्रस्य छात्राणां कृते मनुस्मृतिशिक्षणस्य प्रस्तावं अङ्गीकृतवान् इति टिप्पणीं कुर्वन् प्रधानः अवदत् यत् संविधानस्य यथार्थभावनायाः पालनाय सर्वकारः प्रतिबद्धः अस्ति।

"कालः अस्माकं समीपं काश्चन सूचनाः आगताः यत् मनुस्मृतिः विधिसंकायपाठ्यक्रमस्य (डीयू-मध्ये) भागः भविष्यति। अहं दिल्ली विश्वविद्यालयस्य कुलपतिना सह पृष्टवान्, वार्तालापं च कृतवान्। सः मां आश्वासितवान् यत् केनचित् विधिसंकायसदस्येन न्यायशास्त्राध्याये केचन परिवर्तनानि प्रस्तावितानि। प्रधानः हैदराबादनगरे पत्रकारैः सह उक्तवान्।

"शैक्षणिकपरिषदे एतादृशस्य कस्यापि प्रस्तावस्य समर्थनं नास्ति। कालमेव कुलपतिः तत् प्रस्तावम् अङ्गीकृतवान्। वयं सर्वे अस्माकं संविधानाय, भविष्यवादी दृष्टिकोणाय प्रतिबद्धाः स्मः। संविधानस्य यथार्थभावनायाः अक्षरस्य च समर्थनाय सर्वकारः प्रतिबद्धः अस्ति। तत्र कस्यापि लिप्याः विवादास्पदं भागं समावेशयितुं कोऽपि प्रश्नः नास्ति" इति सः अवदत्।

दिल्लीविश्वविद्यालयस्य एलएलबी-छात्राणां कृते मनुस्मृतिः (मनुस्य नियमाः) पाठयितुं प्रस्तावः शुक्रवासरे तस्य शैक्षणिकपरिषदः बैठक्यां चर्चां कर्तुं निश्चितः आसीत्, यस्य कदमस्य शिक्षकानां वर्गस्य आलोचना अभवत्।

विधिसंकायेन प्रथमतृतीयवर्षस्य छात्राणां पाठ्यक्रमस्य संशोधनं कृत्वा तेभ्यः मनुस्मृतिशिक्षणार्थं दिल्लीविश्वविद्यालयस्य सर्वोच्चनिर्णयनिर्मातृसंस्थायाः अनुमोदनं प्राप्तम् आसीत्।

न्यायशास्त्रपत्रस्य पाठ्यक्रमे परिवर्तनं एलएलबी-सत्रस्य प्रथमषष्ठयोः सेमेस्टरयोः विषये आसीत् ।

संशोधनानाम् अनुसारं छात्राणां कृते मनुस्मृतिविषये द्वौ पाठौ -- जी एन झा इत्यस्य मेधातिथिस्य मनुभाष्यसहितं मनुस्मृतिः तथा टी कृष्णसॉमी अय्यरस्य मनुस्मृतेः टीका - स्मृतिचन्द्रिका -- इति प्रस्तावः कृतः।

वर्सिटी-कुलपतिना गुरुवासरे स्पष्टीकृतं यत् सुझावः अङ्गीकृताः, छात्राणां कृते पाण्डुलिपिः न पाठिता भविष्यति।

"दिल्लीविश्वविद्यालये विधिसंकायस्य प्रस्तावः प्रस्तूयते स्म। प्रस्तावे न्यायशास्त्र इति शीर्षके पत्रे तेषां परिवर्तनस्य सुझावः दत्तः आसीत्। परिवर्तनेषु एकः मनुस्मृतेः विषये पाठाः समाविष्टाः करणीयाः। वयं सुझाताः पाठाः संशोधनं च अङ्गीकृतवन्तः।" proposed by the Faculty.