जम्मू, एकेन कश्मीरीपण्डितसङ्गठनेन शुक्रवासरे संसदीयनिर्वाचनात् पूर्वं विस्थापितानां कश्मीरीमतदातानां कृते 'प्रपत्रम् एम' इति अनिवार्यरूपेण दाखिलीकरणं त्यक्तुं निर्वाचनआयोगस्य कदमस्य प्रशंसा कृता तथा च समुदायेन निर्वाचनार्थं बृहत्संख्यायां उपस्थिताः भवेयुः इति आग्रहः कृतः।

युवा अखिलभारतीयकश्मीरीसामा (YAIKS) इत्यस्य अध्यक्षः आर के भट् पत्रकारैः सह भाषमाणः अवदत् यत् प्रवासीमतस्य भागे फॉर्म एम प्रक्रिया सर्वाधिकं बाधा अस्ति यस्य परिणामेण निर्वाचनेषु मतदानं न्यूनं जातम्।

दीर्घकालीनमागधां पूरयित्वा विस्थापितानां जनानां कृते विद्यमानं वोटिन् योजनायां परिवर्तनं कृत्वा 11 अप्रैल दिनाङ्के घोषितं यत् जम्मू-कश्मीरस्य जम्मू-उधमपुर-जिल्हेभ्यः कश्मीर-प्रवासीभ्यः 'प्रपत्रम् एम' भर्तुं न आवश्यकं भविष्यति मतदानं कुर्वन्ति।

तस्य स्थाने तेषां नक्शाङ्कनं करणीयः विशेषमतदानकेन्द्रैः सह यत् ते पञ्जीकृताः वा निवसन्ति वा तेषु क्षेत्रेषु पतन्ति इति मतदानपरिषद् उक्तवान् आसीत्।

पूर्वं जम्मू-कश्मीरे प्रत्येकं संसदीय-विधानसभानिर्वाचनात् पूर्वं th उपत्यकातः विस्थापितानां मतदातानां कृते प्रपत्रस्य दाखिलीकरणं अनिवार्यम् आसीत्।

तदतिरिक्तं, आयोगेन राजपत्राधिकारिभिः पूर्वं आवश्यकप्रमाणीकरणस्य स्थाने स्वप्रमाणीकरणस्य अनुमतिं दत्त्वा, दिल्लीनगरे अन्येषु च स्थानेषु निवसन्तः th प्रवासिनः प्रपत्रम् एम दाखिलीकरणस्य प्रक्रियां अपि सुलभं कृतवती।

"कश्मीरीपण्डितमतदातानां विस्थापनार्थं अनिवार्यस्य एम-प्रपत्रस्य उन्मूलनस्य स्वागतं कुर्मः। एषः निर्णयः निर्वाचने अधिका सहभागिताम् अधिकान् मतदानं च सुलभं करिष्यति, समुदायस्य स्वरः श्रूयते इति सुनिश्चितं करिष्यति" इति भाः अवदत्।

अस्य कदमस्य महत्त्वं प्रकाशयन् भाटः आगामिषु संसदीय-विधानसभानिर्वाचनेषु शतप्रतिशतमतदातानां मतदानस्य आवश्यकतायाः विषये बलं दत्तवान्।

"अस्माकं मतं निर्णायकं भवति, निर्वाचनस्य परिणामं निर्धारयिष्यति च। समुदायस्य कृते मतदानस्य माध्यमेन स्वस्य उपस्थितिं प्रदर्शयितुं भिन्नतां च कर्तुं महत्त्वपूर्णम् अस्ति" इति सः अजोडत्।

भाट् इत्यनेन उक्तं यत् निर्वाचनप्रक्रियायां सहभागिता मतदानं च लोकतन्त्रस्य विजयी पृथक्तावादीनां बलानां पराजयः च।

केन्द्रशासने लोकसभानिर्वाचनं पञ्चचरणेषु भविष्यति। प्रथमचरणस्य वोटिन् शुक्रवासरे उधमपुरलोकसभासीटे अभवत्।

अवशिष्टेषु निर्वाचनक्षेत्रेषु २६ एप्रिल (जम्मू), मे (अनन्तनाग-राजौरी), २० मे (बारामुल्ला) च मतदानं भविष्यति । मतगणना जूनमासस्य ४ दिनाङ्के भविष्यति।

भट् इत्यनेन काश्मीरीप्रवासीनां कृते आरक्षितयोः विधानसभासीटयोः समुदायस्य अन्तः निर्वाचनं कर्तुं तन्त्रस्य अपि आह्वानं कृतम्। एतेन तृणमूलनेतृत्वं लोकतान्त्रिकरूपेण उद्भवितुं स्वशैलीनेतृणां निहितहितानाञ्च प्रभावस्य प्रतिकारं कर्तुं शक्नोति इति सः आशासितवान्।

लोकसभा गतदिसम्बरमासे जम्मू-कश्मीरपुनर्गठनविधेयकं पारितवती, यस्मिन् कश्मीरीप्रवासीसमुदायस्य सदस्यद्वयं, पीओकेतः विस्थापितानां प्रतिनिधित्वं कुर्वन् एकः च विधानसभायां नामाङ्कनं कर्तुं प्रयतितम् आसीत्।

YAIKS इत्यनेन सर्वेभ्यः राजनैतिकदलेभ्यः आग्रहः कृतः यत् ते स्वघोषणापत्रेषु कश्मीरीपण्डितानां पुनरागमनाय पुनर्वासाय च सहायतां कर्तुं प्रतिबद्धतां समावेशयन्तु, तथैव राज्येषु केन्द्रीयविधायिकासु च राजनैतिकप्रतिनिधित्वं प्रदातुं शक्नुवन्ति।

"अधुना सम्पूर्णं राष्ट्रं केन्द्रं याचते यत् विगत ३४ वर्षेभ्यः स्वमातृभूमितः दूरं गतानां काश्मीरीपण्डितानां विस्थापितसमुदायस्य कृते व्यापकं पुनरागमनं पुनर्वासयोजनां च कल्पयितुम्" इति सः अजोडत्।

एम-फॉर्म-आवश्यकतायाः परित्यागः विस्थापितानां काश्मीरीपण्डितानां निर्वाचनप्रक्रियायां सहभागितायाः सुविधायै महत्त्वपूर्णं कदमः इति दृश्यते, लोकतान्त्रिकव्यवस्थायां तेषां स्वरः श्रूयते इति सुनिश्चितं करोति इति सः अजोडत्।

नवीनव्यवस्थायाः घोषणां कुर्वन् ईसी इत्यनेन उक्तं यत् समाजस्य सर्वेषां वर्गानां कृते निर्वाचनसहभागिता अधिका समावेशी, उपद्रवरहितं च कर्तुं स्वस्य सततप्रयत्नस्य भागरूपेण विशेषमतदानकेन्द्रे कश्मीरीप्रवासीभिः मतदानस्य विद्यमानयोजनायां उपयुक्तपरिवर्तनस्य आदेशः दत्तः।

तया विज्ञप्तौ उक्तं यत् संशोधितव्यवस्थायां अल २२ विशेषमतदानकेन्द्राणां -- जम्मूनगरे २१, उधमपुरे च -- २ क्षेत्रेषु -- जम्मूनगरे २०, उधमपुरे च -- व्यक्तिगतरूपेण मानचित्रणं परिकल्पितम् अस्ति, येन तत् कदापि क्षेत्रं सुनिश्चितं भवति न्यूनातिन्यूनम् एकं विशेषं मतदानकेन्द्रं भवति ।