कबीरधाम (छत्तीसगढ़) [भारत], छत्तीसगढस्य पूर्वमुख्यमन्त्री काङ्ग्रेसनेता भूपेशबघेलः सोमवासरे कावर्ढदुर्घटने घातितानां जनानां दर्शनं कृत्वा मण्डले १९ मजदूराणां प्राणान् गृहीतवती दुर्घटनायाः विषये दुःखं प्रकटितवान्।
एएनआई इत्यनेन सह एतस्य घटनायाः विषये वदन् बघेलः अवदत् यत्, "इयं अतीव दुःखदः घटना अस्ति; अस्मिन् १९ जनाः मृताः। एते जनाः टेण्डुपत्राणि उद्धृत्य पुनः आगच्छन्ति स्म यदा एषः दुर्घटना अभवत्। वयं आहतान् i चिकित्सालये मिलितवन्तः। कावर्धामण्डलस्य कुक्दुरपुलिसस्थानक्षेत्रे सोमवासरे एकः पिकूवाहनः खाते पतितः इति कारणेन बहपानीग्रामस्य समीपे न्यूनातिन्यूनं १९ मजदूराः मृताः। पिकअप-वाहने टेण्डु-पत्राणि संग्रह्य पुनः आगच्छन्तः २५ मजदूराः दुर्घटनां प्राप्य खाते पतितवन्तः तदा एषा घटना अभवत् अस्य घटनायाः अनन्तरं प्रधानमन्त्री नरेन्द्रमोदी मृतानां परिवारेभ्यः शोकं प्रकटितवान् तथा च कवर्धाघटने आहतानाम् शीघ्रं स्वस्थतां प्राप्तुं कामनाम् अकरोत्। स्वस्य आधिकारिकं X-हन्डलं गृहीत्वा प्रधानमन्त्री नरेन्द्रमोदी ट्वीट् कृतवान् यत्, "छत्तीसगढस्य कवर्धा-नगरे रोआ-दुर्घटना अत्यन्तं कष्टप्रदः अस्ति। अस्मिन् दुर्घटनायां येषां प्रियजनाः त्यक्तवन्तः तेषां प्रति मम शोक-संवेदना। सः अपि अवदत्, "एतेन सह सर्वेषां घातितानां शीघ्रं स्वस्थतां कामयामि राज्यसर्वकारस्य निरीक्षणे स्थानीयप्रशासनं i सर्वथा पीडितानां साहाय्यं कर्तुं प्रवृत्तम्। छत्तीसगढस्य मुख्यमन्त्री विष्णुदेव साई इत्यनेन सोमवासरे अपि विस्तारः कृतः hi condolences after the loss of lives in Kawardha accident in X on a post, CM Sai said, "बहपानी ग्राम o कुकदुर थानाक्षेत्रस्य समीपे पिकअपस्य पलटनस्य अनन्तरं 18 ग्रामजनानां मृत्युः, 4 जनानां च चोटः इति दुःखदः समाचारः प्राप्यते कबीरधाम जिला के। आहतानाम् उत्तमचिकित्सायाः कृते जिलाप्रशासनाय आवश्यकाः निर्देशाः दत्ताः सन्ति। दिवंगतानां प्राणानां शान्तिं प्राप्तुं ईश्वरं प्रार्थयामि, तेषां परिवारेभ्यः च मम गहनं शोकसंवेदनां प्रकटयामि। क्षतिग्रस्तानां शीघ्रं स्वस्थतां प्रार्थयामि। राज्यस्य उपमुख्यमन्त्री अरुणसाओ अपि शोकं प्रकटितवान्, अन्वेषणानन्तरं कार्यवाही भविष्यति इति च अवदत्।