मुम्बई, विधानसभानिर्वाचनात् पूर्वं महाराष्ट्रसर्वकारेण राज्यस्य केन्द्रसर्वकारस्य च विविधकल्याणकारीकार्यक्रमस्य प्रचारार्थं ५०,००० युवानां नियुक्तिः कर्तुं निर्णयः कृतः।

एते ‘योजनादूट्’ नागरिकानां कृते सरकारीयोजनानां लाभस्य लाभं प्राप्तुं सहायतां करिष्यन्ति इति उच्चतर-तकनीकी-शिक्षामन्त्री चन्द्रकान्तपाटिलः अत्र राज्यविधानपरिषदः सम्मुखे अवदत्।

परन्तु विपक्षः अस्य उपक्रमस्य आलोचनां कृत्वा युवानां लक्ष्यं कृत्वा राजनैतिक-अभियानम् इति निन्दितवान् ।

विपक्षस्य नेता अम्बदास दानवे महाराष्ट्रे कौशलविकासशिक्षायाः गुणवत्तायाः विषये विधायिकापरिषदे चिन्ताम् उत्थाप्य प्रचारार्थं ५०,००० युवानः नियुक्तेः सर्वकारस्य निर्णये प्रश्नं कृतवान्।

तस्य उत्तरे मन्त्री पाटिलः अवदत् यत् राज्यसर्वकारेण कौशलविकासस्य स्वरोजगारस्य च प्रवर्धनार्थं 'उत्कृष्टताकेन्द्राणि' स्थापयितुं दशपॉलिटेक्निकानाम् कृते ५३.६६ कोटिरूप्यकाणि विनियोजितानि। वजीफा सह षड्मासानां कौशल-आधारित-प्रशिक्षणं प्राप्तुं निश्चितानां १० लक्ष-युवानां मध्ये ५०,००० व्यक्तिः सर्वकारीय-योजनानां विषये ज्ञानं प्रसारयितुं ‘योजन-दूट्’ इति निर्दिष्टाः भविष्यन्ति इति सः अवदत्।