बेङ्गलूरु, कर्नाटकस्य सूचनाप्रौद्योगिकी/बीटी मन्त्री प्रियंक खर्गे इत्यनेन गुरुवासरे अत्र ‘डिजिटल नागारिक’ कार्यक्रमस्य आरम्भः कृतः यस्य उद्देश्यं राज्ये तृणमूलस्तरस्य साइबरसुरक्षाविषये जागरूकतां जनयितुं उद्दिष्टम्।

'डिजिटल नागारिक' एआर-वीआर कौशलकार्यक्रमस्य अनावरणं कुर्वन् सः अवदत् यत् कर्नाटकसर्वकारेण जनानां मध्ये साइबरसुरक्षाजागरूकतायाः सम्बोधनस्य तत्कालीनावश्यकताम् अङ्गीकृत्य एतत् उपक्रमं कृतम्।

प्रक्षेपणसमये वदन् खर्गे अवदत् यत्, "अद्य वयं साइबर-सुरक्षित-कर्नाटकस्य प्रति एतां निर्णायकयात्रां प्रारभामः। डिजिटलनाग्रिक-अभियानं केवलं अस्माकं बालकान् दृढगुप्तशब्दानां निर्माणं कथं कर्तव्यम् अथवा फिशिंग्-घोटालानां कथं परिचयं कर्तव्यमिति शिक्षितुं न भवति – एतत् प्रवर्तयितुं विषयः अस्ति सतर्कतायाः उत्तरदायित्वस्य च मानसिकता या आजीवनं तेषां समीपे एव तिष्ठति।"

कार्यक्रमस्य माध्यमेन कर्णाटकसर्वकारः २०२५ तमवर्षपर्यन्तं १ लक्षं शिक्षकान् १० लक्षं छात्रान् च डिजिटलसुरक्षाज्ञानेन, संवर्धितवास्तविकता/ आभासीयवास्तविकता (एआर-वीआर) कौशलेन च सशक्तीकरणस्य योजनां कुर्वन् अस्ति इति सः अजोडत्।

"अस्माकं छात्रान् साइबर-दृश्ये प्रच्छन्न-नित्य-विकसित-धमकीभ्यः स्वस्य रक्षणाय आवश्यक-शिक्षायाः सशक्तीकरणाय वयं प्रतिबद्धाः स्मः" इति खर्गे अवदत्

तस्य मते २०२३ तमस्य वर्षस्य नवम्बरमासे मेटा-सङ्गठनेन सह द्विवर्षीयं साझेदारीम् अकुर्वत् ।तस्य अपि उक्तं यत् कर्नाटकं भारतस्य प्रथमं राज्यं यत् अस्मिन् विषये मेटा-सङ्गठनेन सह सहकार्यं कृतवान्

अस्याः ऑनलाइन-सुरक्षा-उपक्रमस्य अन्तर्गतं राज्यस्य विभिन्नेभ्यः विद्यालयेभ्यः, पीयू-महाविद्यालयेभ्यः च १८ तः २४ वर्षाणां मध्ये १० लक्षं छात्राः डिजिटल-जागरूकता-प्रशिक्षणं प्राप्नुयुः |. मेटा एतेषु विद्यालयेषु, पीयू-महाविद्यालयेषु, विश्वविद्यालयेषु च मास्टर-प्रशिक्षकान् अपि प्रशिक्षयिष्यति, परिनियोजनं च करिष्यति ये क्रमेण छात्रान् डिजिटल-सुरक्षा-ज्ञानस्य एआर-वीआर-कौशलस्य च प्रशिक्षणं करिष्यन्ति |.

प्रारम्भे कर्नाटकसर्वकारस्य IT&BT इत्यस्य सचिवः एकरूपकौरः अपि उपस्थितः आसीत्; कैवेरी, आयुक्तः, सार्वजनिकनिर्देशः; श्रीकर एम एस, प्रधान सचिव, उच्च शिक्षा विभाग; सिन्धु बी रूपेश, निदेशक, पीयू बोर्ड; प्रियंका राव, प्रबन्धक, लोकनीति, भारत, मेटा तथा शिवांग रैना, प्रबन्धक, लोक नीति, भारत, मेटा तथा च आईटीबीटी तथा शिक्षा विभागाध्यक्ष।

प्रथमचरणस्य कार्यान्वयनस्य बेङ्गलूरु, मैसूरु, कालाबुरागी, बेलागावी, दक्षिण कन्नड च देशाः आच्छादिताः भविष्यन्ति, शेषजिल्हाः च अग्रिमचरणस्य कार्यान्वयने आच्छादिताः भविष्यन्ति इति मन्त्री अवदत्।

कार्यक्रमस्य कृते विनिर्मिते व्यापकपाठ्यक्रमे कक्षायां पाठितपाठान् विहाय सर्वेषां युगस्य छात्रान् संलग्नं कर्तुं कार्यशालाः, गोष्ठीः, हस्तगतक्रियाकलापाः च सन्ति एताः कार्यशालाः कन्नडभाषायां आङ्ग्लभाषायां च आयोजिताः भविष्यन्ति येन राज्यस्य जनसङ्ख्यायाः सर्वेषां वर्गानां कृते सुलभं भविष्यति।