बेङ्गलूरु, वर्षत्रयाधिकं यावत् बेङ्गलूरुनगरस्य समष्टिगुब्बी भारतस्य प्राचीनतमभाषासु अन्यतमं संस्कृतं लोकप्रियं कर्तुं बहु प्रयतते।

रविवासरे तस्याः प्रयत्नाः फलं प्राप्तवन्तः यदा प्रधानमन्त्रिणः नरेन्द्रमोदी इत्यस्य प्रशंसायाः सह महतीं प्रोत्साहनं प्राप्तवती।

'मन की बात' रेडियो सम्बोधने मोदी विशेषतया संस्कृतभाषां वाच्यभाषां कर्तुं गुब्बी इत्यस्य मौनप्रयत्नानाम् उल्लेखं कृतवान् ।

संस्कृतविषये वदन् प्रधानमन्त्रिणा उक्तं यत् प्राचीनभारतीयज्ञानस्य विज्ञानस्य च प्रगतेः कृते भाषायाः महती भूमिका अस्ति।

सः अवदत् यत् अद्यत्वे बेङ्गलूरुनगरे बहवः जनाः एतादृशं प्रयासं कुर्वन्ति।

"बेङ्गलूरु-नगरे एकः उद्यानः अस्ति - कब्बन-उद्यानम्! अस्मिन् उद्याने अत्रत्याः जनाः नूतनपरम्पराम् आरब्धवन्तः। अत्र सप्ताहे एकवारं प्रतिरविवासरे बालकाः, युवानः, वृद्धाः च परस्परं संस्कृतेन वार्तालापं कुर्वन्ति" इति मोदी अवदत्।

संस्कृतेन अपि अनेके वादविवादसत्रस्य आयोजनं भवति इति अपि सः दर्शितवान् ।

"अस्य उपक्रमस्य नाम संस्कृतसप्ताहसमाप्तिम् अस्ति! समष्टिगुब्बी जी इत्यनेन जालपुटद्वारा आरब्धम्। कतिपयदिनानि पूर्वं आरब्धा एषा उपक्रमः बेङ्गलूरुजनानाम् अतीव लोकप्रियः अभवत्" इति मोदी अवदत्।

यदि वयं सर्वे एतादृशप्रयत्नेषु सम्मिलिताः भवेम तर्हि विश्वस्य एतादृशी प्राचीना वैज्ञानिकभाषा च बहु किमपि ज्ञातुं शक्नुमः इति सः अवदत्।

समष्टिगुब्बी इत्यस्याः आनन्दस्य सीमा नासीत् यदा प्रधानमन्त्री मोदी देशवासिनः प्राचीनभाषायाः प्रचारार्थं तस्याः संकेतं ग्रहीतुं पृष्टवान्।

"मम कृते एषः आनन्ददायकः क्षणः यदा प्रधानमन्त्री मम प्रयत्नस्य प्रशंसाम् अकरोत्। अहं विगतबहुवर्षेभ्यः संस्कृतस्य लोकप्रियतायै कार्यं करोमि" इति समष्टिगुब्बी .

संस्कृते एम.ए., गुब्बी अस्याः भाषायाः अध्यापनं कुर्वन् आसीत् ।

सा अवदत् यत् संस्कृतस्य प्रचारार्थं २०२१ तमे वर्षे sthaayi.in इति पोर्टल् प्रारब्धवती।

"संस्कृतभाषिणां कृते द्विचक्रिकायाः ​​आयोजनं कुर्मः। अस्माकं संस्कृत-समूहः अपि अस्ति यत्र वयं बालिवुड्-कन्नड-चलच्चित्रगीतानां संस्कृते अनुवादं कृत्वा वादयन्ति" इति गुब्बी अवदत्।

कब्बन्-उद्याने तस्याः 'संस्कृत-सप्ताह-अन्तम्' ८०० तः ९०० यावत् जनानां सहभागिता दृष्टा आसीत् ।

किं वाच्यसंस्कृतं शिक्षितुं 'व्याकरणस्य' (संस्कृतव्याकरणस्य) ज्ञानं अनिवार्यम्? एतदर्थं गुब्बी अवदत् यत् "वयं बाल्ये कस्यापि भाषायाः व्याकरणं न शिक्षेम। वयं केवलं भाषां उद्धृतवन्तः।"