मंगलूरु (कर्नाटक), काङ्ग्रेसपक्षस्य कार्यकर्तारः नेतारः च बुधवासरे भाजपाविधायकस्य भारतशेट्टी इत्यस्य विरुद्धं राहुलगान्धीविषये टिप्पणीं कृत्वा स्वस्य व्यङ्ग्यं निरन्तरं कृतवन्तः।

रविवासरे सुरथकलनगरे एकस्मिन् सभायां भाजपाविधायकेन विपक्षनेता राहुलगान्धिः "संसदस्य अन्तः गृहीतः थप्पड़ः च" इति उक्तवान् आसीत् एतत् वक्तव्यं वायरल् जातम् आसीत्, काङ्ग्रेस-नेतारः कार्यकर्तारः च मीडिया-माध्यमेषु सामाजिक-माध्यमेषु च अस्य विषये स्वस्य अप्रसन्नतां प्रकटितवन्तः ।

अत्र पत्रकारसम्मेलनं सम्बोधयन् कर्णाटकप्रदेशकाङ्ग्रेससमितेः कार्याध्यक्षः मञ्जुनथभण्डारी भाजपाविधायकस्य उपरि खननं कृतवान् यत् "सः संसदं कथं प्रविशति? सः विपक्षस्य नेतारं आक्रमणं कर्तुं शस्त्रं वहति वा? शेट्टी आतङ्कवादी वा" इति ?”

सः अपि अवदत् यत्, “अहं निश्चयेन जानामि यत् भारतशेट्टी काङ्ग्रेसपक्षस्य सामान्यकार्यकर्त्रेण सह सीधा वार्तालापं अपि कर्तुं न शक्नोति किं पुनः राहुलगान्धिनः सम्मुखीभवितुं।

भाण्डरी इत्यनेन भाजपानेतृणां विधायकानां च राहुलगान्धीविषये विस्फोटस्य मुख्यकारणं प्रधानमन्त्रिणा नरेन्द्रमोदी इत्यनेन काङ्ग्रेसनेतारं ‘बालकबुद्धि’ (बालवस्था) इति उल्लेखितम् इति उक्तम्। एतत् पदं अवश्यमेव विलोपनीयम् इति सः अपि अवदत्।

सः अवदत् यत् दक्षिणकन्नडमण्डले विगतदिनेषु भाजपाविधायकानां व्यवहारात् "तटतः विधायकाः निर्वाचयितुं वयं लज्जिताः स्मः" इति। सः भाजपायाः उपरि आरोपं कृतवान् यत् ते "राज्ये काङ्ग्रेससर्वकारस्य उपस्थितिं स्वीकुर्वितुं न शक्नुवन्ति" इति कारणेन दङ्गानां साजिशं रचयति इति ।