एकमासाधिकं यावत् व्याप्तस्य ५४-क्रीडायाः अनन्तरं कर्णाटक-दिल्ली-योः द्वयोः भिन्नयोः दृष्टिकोणयोः प्रयोगः कृतः चेदपि अन्तिमपक्षे द्वौ अपराजितौ स्तः।

एतावता स्पर्धायां कर्णाटकस्य सर्वाधिकं कृपणं रक्षणं वर्तते। ते पञ्चसु मेलनेषु केवलं एकैकं गोलं स्वीकृतवन्तः, २० गोलानि कृतवन्तः ।

अस्मिन् स्पर्धायां तेषां एकमात्रं गोलं झारखण्डविरुद्धे प्रथमे मैचे (३-१) आसीत्, अद्यावधि तेषां बृहत्तमः विजयः लडक्-विरुद्धे (११-०) आसीत्

यदा तेषां गोलकीपरः सैम जार्जः पञ्चप्रदर्शनेभ्यः चत्वारि स्वच्छपत्राणि स्थापयितुं सफलः अभवत्, तदा सैखोम बोरीशसिंहः तान् मैदानस्य अन्यस्मिन् अन्ते वहति, तस्य नाम षट् गोलानि कृत्वा। कर्नाटकस्य अग्रेसरः शीर्षस्कोरर-चार्ट्-मध्ये मिजोरम-नगरस्य लालथङ्किमा-इत्यस्य पृष्ठतः केवलं एकं पृष्ठतः अस्ति ।

वर्णक्रमस्य अन्यस्मिन् अन्ते राजधानीतः पक्षः अस्ति, यः विस्तृतं क्रीडां कर्तुं अभिप्रायं दर्शितवान्, प्रतिद्वन्द्वीनां विरुद्धं बहुविधं गोलं कर्तुं पश्यन् ते अद्यावधि पञ्चसु मेलनेषु २२ गोलानि कृतवन्तः, तेषां बृहत्तमः विजयः समूहपदे पाण्डिचेरी (७-०) विरुद्धं आगतः।

देहलीनगरे तु आवश्यकं परिणामं प्राप्तुं बहु ग्रिट्, दृढनिश्चयः च दर्शितः अस्ति; अन्तिमत्रिषु मेलनेषु उत्तरार्धे षड्वारं गोलानि कृत्वा रमेशक्षेत्री अक्षयराजसिंहः च (चत्वारि-चत्वारि), ऋतुराजमोहनः (त्रीणि) च तेषां कृते प्राथमिकगोलकाराः अभवन्

कर्नाटक-दिल्ली-योः मध्ये स्वामी विवेकानन्द-अण्डर-२० पुरुष-एनएफसी-अन्तिम-क्रीडायाः आरम्भः सायं सार्धत्रिवादने IST-वादने भविष्यति, तस्य लाइव्-प्रसारणं च भारतीय-फुटबॉल-यूटब-चैनेल्-मध्ये भविष्यति |.