संयुक्तराष्ट्रसङ्घः, यू-ध्वजस्य अधीनं सेवां कुर्वन् स्वप्राणान् त्यक्तवान् एकः भारतीयः शान्तिसेवकः गुरुवासरे मरणोत्तरं ६० तः अधिकेषु सैन्य-पुलिस-नागरिक-शान्तिसेनासु अत्र स्वसेवाया: कर्तव्यपङ्क्तौ सर्वोच्चत्यागस्य कृते प्रतिष्ठितपदकेन सम्मानं कुर्वन्ति।

नायकधनंजयकुमारसिंहः, यः संयुक्तराष्ट्रसङ्घस्य स्थिरीकरणमिशनेन सह th लोकतांत्रिकगणराज्यस्य काङ्गो (MONUSCO) सह सेवां कृतवान्, मृत्योः अनन्तरं दा हम्मार्स्कजोल्ड् पदकेन सम्मानितः, यदा संयुक्तराष्ट्रसङ्घः संयुक्तराष्ट्रशान्तिसेनानां th अन्तर्राष्ट्रीयदिवसस्य स्मरणं कृतवान्।

संयुक्तराष्ट्रसङ्घस्य राजदूते भारतस्य स्थायीप्रतिनिधिः रुचिरा कम्बोज् संयुक्तराष्ट्रसङ्घस्य महासचिवस्य एण्टोनियो गुटेरेस् इत्यस्य पदकं प्राप्नोति।

भारतं यू शान्तिरक्षणे वर्दीधारिणां द्वितीयं बृहत्तमं योगदानं ददाति ।

सम्प्रति मध्य-आफ्रिका-गणराज्यस्य, साइप्रस्-देशस्य, काङ्गो-गणराज्यस्य, लेबनान-देशस्य, मध्यपूर्वस्य, सोमालिया-देशस्य, दक्षिण-सूडानस्य, पश्चिम-सहारा-देशस्य च अब्येइ-इत्यत्र यू-कार्यक्रमेषु ६,००० तः अधिकाः सैन्य-पुलिस-कर्मचारिणः नियोजयति

प्रायः १८० भारतीयशान्तिसेनाः कर्तव्यपङ्क्तौ सर्वोच्चं बलिदानं कृतवन्तः, यत् कस्यापि सैनिकयोगदानप्रदातृदेशात् सर्वाधिकं संख्या अस्ति ।

३० मे दिनाङ्के संयुक्तराष्ट्रसङ्घस्य मुख्यालये औपचारिकसमारोहेषु महासचिवः गुटेरेस् इत्यनेन १९४८ तमे वर्षात् आरभ्य स्वप्राणान् त्यक्तवन्तः सर्वेषां संयुक्तराष्ट्रसङ्घस्य शान्तिसेनाः सम्मानार्थं शान्तिरक्षकस्मारकस्थले o the North Lawn इत्यत्र माल्यार्पणं कृतम्

सः एकस्य समारोहस्य अध्यक्षतां कृतवान् यस्मिन् समये संयुक्तराष्ट्रसङ्घस्य ध्वजस्य अधीनं सेवां कुर्वन्तः स्वप्राणान् त्यक्तवन्तः ६४ सैन्य-पुलिस-नागरिक-शान्ति-सेनाभ्यः मरणोत्तरं डैग्-हम्मार्स्कजोल्ड्-पदकानि प्रदत्तानि, येषु ६१ जनाः गतवर्षे मृताः

शान्तिसेनादिवसस्य निमित्तं स्वसन्देशे गुटेरेस् इत्यनेन उक्तं यत् विश्वसंस्था ७६,००० तः अधिकेभ्यः संयुक्तराष्ट्रशान्तिसेनाभ्यः श्रद्धांजलिम् अयच्छति ये मानवतायाः उच्चतमं आदर्शं शान्तिं मूर्तरूपं ददति।

“दिने दिने, महता व्यक्तिगतजोखिमेन, एताः महिलाः पुरुषाः च साहसेन कार्यं कुर्वन्ति i पृथिव्याः केषुचित् खतरनाकेषु अस्थिरेषु च स्थानेषु नागरिकानां रक्षणार्थं मानवअधिकारस्य रक्षणार्थं, निर्वाचनानां समर्थनं कर्तुं, संस्थानां सुदृढं कर्तुं च” इति सः अवदत् यत् ४,३०० तः अधिकाः जनाः इति टिप्पणीं कुर्वन् शान्तिसेनाः संयुक्तराष्ट्रसङ्घस्य ध्वजस्य अधः सेवां कुर्वन्तः परमं मूल्यं दत्तवन्तः। “वयं तान् कदापि न विस्मरामः।”

१९४८ तमे वर्षे संयुक्तराष्ट्रसङ्घस्य युद्धविरामनिरीक्षणसङ्गठनम् अभवत् तस्मिन् इजरायल-अरब-युद्धविराम-सम्झौतेः कार्यान्वयनस्य निरीक्षणार्थं मध्यपूर्वे सैन्यपर्यवेक्षकान् नियोक्तुं ऐतिहासिकः निर्णयः कृतः