वाशिंगटननगरस्य भारतीयमूलस्य डेमोक्रेटिकपक्षस्य राष्ट्रपतिपदस्य उम्मीदवारः कमला हैरिस् रविवासरे भारते स्वपितामहपितामहीभिः सह स्वस्य प्रियस्मृतीनां स्मरणं कृत्वा अग्रिमपीढीं आकारयितुं प्रेरयितुं च साहाय्यं कुर्वन्तः सर्वेभ्यः पितामहपितामहीभ्यः राष्ट्रियपितामहपितामहीदिवसस्य शुभकामनाम् अकरोत्।

"भारते मम पितामहपितामहयोः दर्शनार्थं गच्छन्ती युवतीरूपेण मम पितामहः मां स्वप्रातःयात्रासु नयति स्म, यत्र सः समानतायाः युद्धस्य भ्रष्टाचारविरुद्धस्य च महत्त्वस्य विषये चर्चां करोति स्म । सः एकः सेवानिवृत्तः सिविलसेवकः आसीत् यः भारतस्य विजयाय आन्दोलनस्य भागः आसीत्।" independence" इति हैरिस् X इत्यस्य विषये एकस्मिन् पोस्ट् मध्ये अवदत् ।

"मम पितामही भारतं-हस्तेन वृषभशृङ्गं कृत्वा महिलाभिः सह जन्मनिरोधस्य विषये वक्तुं गता" इति वर्तमान उपाध्यक्षः अवदत्।

डेमोक्रेट्-पक्षः अपि अवदत् यत् तस्याः पितामह-पितामहयोः "लोकसेवायाः प्रतिबद्धता, उत्तमभविष्यस्य कृते युद्धं च" अद्य तस्याः अन्तः जीवति ।

पूर्वराष्ट्रपतिः डोनाल्ड ट्रम्पस्य विरुद्धं प्रतिस्पर्धां कुर्वन् हैरिस् इत्ययं कथयति यत्, "अग्रे पीढीं आकारयितुं प्रेरयितुं च साहाय्यं कुर्वन्तः सर्वेभ्यः पितामहपितामहीभ्यः राष्ट्रियपितामहदिवसस्य शुभकामना:।