कन्नूर (केरल) [भारत], कला-उत्साहिनां जीवन्तं प्रदर्शनं o सृजनात्मकतायाः उपचारः कृतः यतः कन्नूर-कला-प्रतिष्ठानेन कन्नूर-महात्मा-मन्दिरस्य अन्तः स्थिते कम्युन-द-आर्ट-हब्-इत्यत्र चलच्चित्र-प्रदर्शनस्य आयोजनं कृतम् अस्मिन् प्रदर्शने विंशति-कृतीनां माध्यमेन रङ्गानाम् बहुरूपिणी प्रदर्शिता painters, each employing different techniques and subjects कलाकेन्द्रे प्रस्तुतस्य कलानां सारस्य विषये वदन् आयोजनस्य एकः th आयोजकः एएनआई इत्यस्मै अवदत्, "एतानि चित्राणि चित्रकारानाम् स्वभावं प्रतिबिम्बयति इति वारूपेण चित्रितानि सन्ति। केचन चित्राणि तावत् आधुनिकाः न सन्ति were T Kaladhar's Artic-style paintings which were created directly on the glass, offering a unique visual experience केन्द्रीय ललिता कला अकादमीयाः सर्वोत्तमचित्रकारः कुमारनः प्रकृतेः विनाशस्य चिन्ताम् सम्बोधयन् एकं मार्मिकं चित्रं प्रस्तुतवान् प्रदर्शन्यां विभिन्नमाध्यमानां उपयोगेन युवानां चित्रकारानाम् कार्याणि अपि प्रदर्शितानि आसन् यथा ऐक्रेलिकः, अङ्गारः, जलरङ्गः च । प्रमुखतया प्रदर्शिताः श्रीजा पल्लम, ओ सुन्दर, बिनुराज कलापीथम्, धनराज कीझ्रा टीटी उन्नीकृष्णन, लता देवी इत्यादीनां कलाकारानां चित्रकला, वर्गेस् कलामस्य समन्वयेन क्यूरेटिङ्ग् कृतानि चित्रकलाणाम् अतिरिक्तं कलाकारानां सन्नीपॉल, प्रेम पी. लक्ष्मणः, नवनीतराजस्य चित्रकला, मूर्तिकला प्रदर्शिताः आसन्। उल्लेखनीयं यत् नवनीतस्य मूर्तिकला 'दूकन' इत्यस्य संकुचिताकारस्य अभावेऽपि जटिलविवरणस्य कृते उत्तिष्ठति स्म प्रदर्शनी मे ७ दिनाङ्के समाप्तं भविष्यति।