२०२३ तमस्य वर्षस्य एप्रिल-मासस्य १७ दिनाङ्के कनाडादेशस्य बृहत्तमे विमानस्थानके बृहत्तमे सुवर्णस्य चोरीयां (कनाडा-देशस्य) २० मिलियन-डॉलर्-अधिकं मूल्यं ६,६० सुवर्ण-पट्टिकाः, प्रायः (कनाडा-देशस्य) २५ मिलियन-डॉलर्-रूप्यकाणि च विदेशीय-मुद्रायाः राशिः एयर-कनाडा-भण्डारण-आगारस्य पियर्सन्-इत्यस्मात् अपहृताः अत्र अन्तर्राष्ट्रीयविमानस्थानकम् ।

मंगलवासरे टोरोन्टोविमानस्थानके एतां घोषणां कुर्वन् पुलिसेन उक्तं यत् ब्रैम्पटनस्य परम्पलसिद्धु (५४) यः एयर कनाडा-कर्मचारिणः अस्ति, सः गृहीतानाम् अन्तर्गतः अस्ति।

अन्यः भारत-कनाडादेशीयः गृहीतः टोरोन्टो-नगरस्य समीपे ओकविल्-नगरस्य ४० वर्षीयः अमित-जालोटा-नामकः अस्ति ।

अस्मिन् प्रकरणे गृहीताः अन्ये त्रयः जनाः अम्मदचौधरी (४३) ओ ब्रैम्पटन-नगरस्य समीपे जॉर्जटाउन-नगरस्य, टोरोन्टो-नगरस्य अली-राजा (३७) वर्षीयः, ब्रैम्पटन-नगरस्य प्रसाथ-परमलिङ्गम् (३५) च सन्ति

परियोजना २४ के इत्यस्य अन्तर्गतं दीर्घवर्षीयं अन्वेषणं कृत्वा एतानि गिरफ्ताराणि घोषितानि।

तदतिरिक्तं ब्रैम्पटननगरस्य सिमरनप्रीतपनेसरस्य ३१ वर्षीयस्य, यः चोरीसमये एयर कनाडादेशस्य कर्मचारी आसीत्, ब्रैम्पटननगरस्य ३६ वर्षीयः आर्चिट् ग्रोवरः, ४२ वर्षीयः अर्सलनचौधरी च फ्रो मिसिसौगा।

४०० किलोग्रामात् अधिकभारयुक्ताः ६६०० सुवर्णपट्टिकाः, मुद्रा च २०२३ तमस्य वर्षस्य एप्रिल-मासस्य १७ दिनाङ्के ज्यूरिच्-नगरात् टोरोन्टो-नगरं प्रति स्विस-बैङ्कद्वयेन रेफेसेन्-वालकैम्ब्-इत्यनेन लेनदेनार्थं उड्डीयन्ते स्म

स्विस-बैङ्कैः टोरोन्टो-नगरं प्रति माल-वाहनानां स्थानान्तरणस्य सुरक्षा-निरीक्षणाय मियामी-नगरस्य सुरक्षा-कम्पनीं ब्रिङ्क्स्-इत्येतत् नियुक्तम् आसीत् ।

ज्यूरिच्-नगरात् टोरोन्टो-नगरं मालवाहक-वाहनद्वयेन आनीता – तेषु BANKNOTE, GOLDBARS इति शब्दाः लिखिताः, एते टोरोन्टो-विमानस्थानके एयर-कनाडा-भण्डारण-आगारे निक्षिप्ताः

केवलं त्रयः घण्टाः अनन्तरं एकः अज्ञातः व्यक्तिः th waybill इत्यस्य नकलीप्रतिः निर्मितवान्

.

"अल्पकालानन्तरं सुवर्णस्य विदेशीयमुद्रायाः च पात्रं गृहीत्वा एकः फोर्कलिफ्ट् आगत्य शङ्कितेः ट्रकस्य पृष्ठभागे भारितवान्" इति पुलिसैः उक्तम्।

प्रायः सायं ९.३० वादने। तस्मिन् एव दिने यदा कनाडादेशे ब्रिङ्क्-कर्मचारिणः ऐ कनाडा-माल-आगारं गत्वा मालवाहनानि गृह्णन्ति स्म, तदा एव तत् गतं आसीत् ।

ब्रिङ्क्स् एयर कनाडा इत्यस्य विरुद्धं मुकदमान् कुर्वन् अस्ति यत् सः "प्रमादपूर्वकं प्रमादपूर्वकं च" मालस्य संचालनं कृतवान् ।

ब्रिङ्क् इत्यस्य कथनमस्ति यत्, "धोखाधड़ी-मार्गपत्रस्य प्राप्तेः अनन्तरं एसी-कर्मचारिणः अज्ञातव्यक्तिं प्रति th शिपमेण्ट्-विमोचनं कृतवन्तः, तदनन्तरं अज्ञातव्यक्तिः मालवाहनेन सह पलायितवान्