जम्मू-कश्मीर-पञ्जाब-देशयोः जम्मू-कश्मीर-पञ्जाब-देशयोः वरिष्ठ-बीएसएफ-पुलिस-अधिकारिणः गुरुवासरे कथुआ-मण्डले एकस्मिन् सत्रे अन्तर्राष्ट्रीय-सीमायां वास्तविक-समय-निवेशानां साझेदारी-प्रवेश-विरोधी-जालस्य अधिकं सुदृढीकरणस्य उपायानां विषये चर्चां कृतवन्तः, यत्र पञ्च सेना-कर्मचारिणः एकस्मिन्... आतङ्कवादिनः त्रयः दिवसाः पूर्वं घातपातं कृतवन्तः।

अन्तरराज्यसुरक्षासमीक्षासमागमः अस्य सूचनायाः पृष्ठभूमितः अभवत् यत् सेनागस्त्यस्य सोमवासरे घातपातस्य पृष्ठतः आतङ्कवादिनः अन्तर्राष्ट्रीयसीमाद्वारा (IB) जम्मूक्षेत्रस्य कथुआ-साम्बा-जिल्हेषु वा पञ्जाबस्य पठानकोट्-मण्डलेषु वा घुसपैठं कर्तुं शक्नुवन्ति स्म इति अधिकारिणः अवगताः विकासानां इति उक्तवान्।

जम्मू-कश्मीर-पञ्जाब-देशयोः आईबी-सङ्गमे सुरक्षाजालस्य समीक्षा कृता, पाकिस्तानात् घुसपैठस्य निवारणाय यत्किमपि लूपहोल्-इत्येतत् प्लग-करणस्य उपायानां सह कृतम् इति ते कथुआ-नगरस्य जिलापुलिसरेखायां सीमासुरक्षायाः अध्यक्षतायां च आयोजितायाः सभायाः विवरणं दत्त्वा अवदन् फोर्स (BSF) विशेष महानिदेशक, पश्चिम कमान, वाई बी खुरैया।

जम्मू-कश्मीर-पुलिस-महानिदेशक आर आर स्वैन, पंजाब-समकक्षः गौरव-यादवः च त्रिघण्टा-अधिक-दीर्घकालीन-समागमे उपस्थितानां मध्ये आसन्।

आतङ्कवादस्य खतराणां निवारणाय समन्वयं सुदृढं कर्तुं, शस्त्राणां मादकद्रव्याणां च तस्करीं च केन्द्रीकृत्य पुलिस-सीमारक्षकसंस्थानां मध्ये समन्वयस्य सुदृढीकरणस्य, वास्तविकसमयस्य निवेशानां साझेदारी च विस्तरेण चर्चा कृता इति अधिकारिणः अवदन्।

तेषां कथनमस्ति यत् सभायां जे-के अपर-पुलिस-महानिदेशक (कानून-व्यवस्था) विजयकुमारः, पंजाबस्य एडीजी (कानून-व्यवस्था) अर्पितशुक्ला, एडीजी (जम्मू-क्षेत्र) आनन्दजैनः, पंजाब-जम्मू-नगरयोः महानिरीक्षक-पदवी-बीएसएफ-अधिकारिणः अपि उपस्थिताः आसन् .

अन्यथा शान्तिपूर्णे जम्मू-क्षेत्रे आतङ्कवादिनः एकमासस्य अन्तः पञ्च आक्रमणानि कर्तुं सफलाः अभवन् -- जून-मासस्य ९ दिनाङ्कात् जुलै-मासस्य ८ दिनाङ्कपर्यन्तं -- आतङ्कवादिनः क्रियाकलापाः वर्धिताः इति अपि एषा सभा अभवत् |.

घुसपैठविषये अधिकारिणः अवदन् यत् जम्मूनगरे आतङ्कवादिनः उपयुज्यन्ते इति मन्यमानाः मार्गाः सक्रियरूपेण आसन् यदा दशकद्वयाधिकं पूर्वं क्षेत्रे उग्रवादस्य चरमसीमा आसीत्। जम्मू-प्रदेशः आतङ्कवादिनः मुक्तः आसीत् किन्तु आतङ्कवादस्य पुनरुत्थानस्य कारणेन सुरक्षायाः गम्भीराः चिन्ताः उत्पन्नाः सन्ति ।

तेषां कथनमस्ति यत् आतङ्कवादिनः घुसपैठं कृत्वा उधमपुरस्य बसन्तगढं डोडामण्डलस्य भदेर्वाहं च संयोजयति इति मचेडी-नगरस्य सघनवनानि प्राप्तवन्तः इति विश्वासः अस्ति।

कथुआ-नगरस्य बडनोटा-ग्रामस्य समीपे मचेडी-किण्डली-मल्हार-पर्वतमार्गे घातपातः कृतः ।

गुरुवासरे आतङ्कवादिनः विशालः अन्वेषणः चतुर्थदिने प्रविष्टः इति कारणेन अटैच्-सम्बद्धे अद्यावधि ६० तः अधिकाः जनाः प्रश्नार्थं निरुद्धाः सन्ति।