नवीदिल्ली [भारत], सर्वोच्चन्यायालयेन कथितस्य धोखेबाजस्य सुकेशचन्द्रशेखरस्य पत्नी लीना पौलोस् इत्यनेन दिल्ली उच्चन्यायालयस्य आदेशं चुनौतीं दत्तं याचिका खारिजं कृतम्, यत् २०० कोटिरूप्यकाणां उत्पीडनप्रकरणे तस्याः जमानतस्य अपीलं स्थगितवान्।

न्यायाधीशानां पी.वी.संजयकुमारस्य, अगस्टिनजार्जमसिहस्य च अवकाशपीठेन स्पष्टं कृतं यत् अस्मिन् प्रकरणे त्वरितकार्यवाही न याचितुं शक्यते।

"विशेष अवकाशयाचिका निरस्तं भवति। लम्बितानुरोधाः अपि खारिजाः एव तिष्ठन्ति" इति पीठिका १४ जून दिनाङ्के पारितस्य आदेशे उक्तवती।

पौलोस् इत्यनेन दिल्ली उच्चन्यायालयस्य २० मे दिनाङ्के आदेशस्य विरुद्धं एसएलपी-पत्रं दाखिलम् आसीत्, यस्मिन् तस्याः जमानत-याचना जुलै-मासस्य कृते स्थगितम् आसीत् ।

पीठः अवलोकितवान् यत् मे १४ दिनाङ्के उच्चन्यायालये याचिका दाखिला ततः मे २० दिनाङ्के सूचना जारीकृता।

"भवन्तः वर्षद्वयं अष्टमासान् च कारागारे सन्ति, न्यायालयम् आगत्य एव भवतः आदेशः आवश्यकः" इति शीर्षन्यायालयः अवलोकितवान् ।

यथा पौलोस् इत्यस्य प्रतिनिधित्वेन वकिलः सर्वोच्चन्यायालये शीघ्रं कार्यवाही कर्तुं अनुरोधं कृतवान्, तथैव पीठिका अवदत् यत्, "न तु अस्माकं कृते उच्चन्यायालयस्य बोर्डस्य व्यवस्थापनम्" इति ।

अभियोजनपक्षस्य अनुसारं चन्द्रशेखरः तस्य पत्नी लीना पौलोस् च २०१३ तमे वर्षात् स्वसहकारिभिः सह संगठित-अपराध-सङ्घटनं चालयितुं कथितं यत् वञ्चना-उत्थापनेन आर्थिकलाभस्य उद्देश्यं भवति स्म

चन्द्रशेखरः तस्य पत्नी च द्वौ अपि २०२१ तमस्य वर्षस्य सितम्बरमासे दिल्लीपुलिसद्वारा प्रलोभनप्रकरणे कथितभूमिकायाः ​​कारणेन गृहीतौ । ते सम्प्रति न्यायिकनिग्रहे सन्ति।