छत्रपतिसंभजीनगरः, छत्रपतिसम्भाजीनगर (पूर्वं औरंगाबाद)नगरस्य प्रख्यातः इतिहासकारः उर्दूलेखकः च रफतकुरेशीः शुक्रवासरे कनाडादेशे दीर्घकालं यावत् अस्वस्थतायाः अनन्तरं ७८ वर्षे ७८ वर्षे मृतः इति परिवारस्य सदस्येन उक्तम्।

सः तत्र गतकेषु वर्षेषु ओण्टारियो-नगरे निवसति स्म, गतत्रि-चतुर्-मासात् सः स्वस्थः नासीत् इति ज्ञातयः अवदन् ।

कुरैशी औरंगाबादस्य इतिहासस्य तस्य धरोहरस्मारकस्य च विषये बहुधा लिखितवान्, यत्र 'मुल्क-ई खुदे टङ्गनीस्ट्' इति नामकं यात्रावृत्तान्तं लिखितम् यस्मिन् अजन्ता-एलोरा-गुहयोः, मुगलसम्राट् औरङ्गजेबेन निर्मितस्य क्विले-ए-आर्कस्य च महत्त्वपूर्णाः सूचनाः सन्ति

औरंगाबाद नामा इति पुस्तकं तस्य कला-इतिहासकारपत्न्या दुलारी कुरैशी-सह-लेखनं अद्यैव प्रकाशितम् ।