भुवनेश्वर, ओडिशा शनिवासरे राज्ये एकत्रितनिर्वाचनस्य अन्तिमचरणस्य मतदानं प्रचलति इति षट् लोकसभाक्षेत्रेषु ४२ विधानसभाखण्डेषु च अपराह्णे १ वादनपर्यन्तं प्रायः ३७.६४ प्रतिशतं मतदातानां मतदानं कृतम्।

जाजपुरमण्डलस्य ओलेचन्दनापुरे बूथस्तरीयपदाधिकारीरूपेण प्रतिनियुक्तः सहायकशिक्षकः मनोरञ्जनसाहूः अस्वस्थतायाः शिकायतां कृत्वा स्थानीयचिकित्सालये नीतः यत्र सः मृतः इति घोषितः इति ते अवदन्।

तथैव बालासोरमण्डलस्य नीलगिरीविधानसभाखण्डे ईश्वरपुरे परागणबूथे पङ्क्तौ स्थित्वा एकः वृद्धः अपि पतितः। सः वा चिकित्सालयं नीतः, यत्र वैद्याः तं मृतं घोषितवन्तः इति ते अवदन्।

उभयोः मृत्योः आतपस्य कारणेन अभवत् इति शङ्का अस्ति इति अधिकारी अवदत्।

गोप are in जगतसिंहपुर लोकसभासीटस्य मतदानकक्षस्य बहिः समूहसङ्घर्षे अपि एकः व्यक्तिः घातितः।

मयूरभञ्ज, बालासोर, भद्रक, जाजपुर, केन्द्रपारा तथा जगतसिंहपुर संसदीय निर्वाचन क्षेत्रों के साथ ही एतेषां लोकसभा सीटानां अन्तर्गत 42 विधानसभाखण्डों के साथ प्रातः 7 वादने मतदान प्रारम्भ हुआ।

ओडिशास्य मुख्यनिर्वाचनपदाधिकारी एन बी ढल् इत्यनेन उक्तं यत् मतदानं शान्तिपूर्णं जातम् अतः 10,882 मतदानकक्षेषु फा, ईवीएम-दोषस्य केचन प्रतिवेदनानि विहाय, येषां अधिकतया समाधानं कृतम् अथवा केषुचित् प्रकरणेषु यन्त्राणि प्रतिस्थापितानि।

सः अवदत् यत् ईसीआई द्वारा ७९ मतपत्र-एककानि (बीयू), १०६ नियन्त्रण-एककानि (सीयू) २३३ वीवीपीएटी-इत्येतत् प्रतिस्थापितानि सन्ति। सर्वेषु स्थानेषु मतदानं सुचारुरूपेण अभवत् ।

अपराह्णे १ वादनपर्यन्तं ९९.६१ लक्षाधिकमतदातृणां ३७.६४ प्रतिशतं मतदातानां मताधिकारः कृतः इति अधिकारिणः अवदन्।

बालासोर-सीट्-मध्ये सर्वाधिकं मतदानं ४०.७१ प्रतिशतं कृतम्, तदनन्तरं ख मयूरभञ्ज (४०.०९), जगतसिंहपुर (३८.८२), भद्रक (३६.६४), केन्द्रपारा (३५.८४), जाजपुर (३३.९६) च इति ते अवदन्।

लोकसभासीटेषु कुलम् ६६ अभ्यर्थिनः मैदानं धारयन्ति, पूर्वीयराज्ये चतुर्थे अन्तिमे च चरणे o युगपत् निर्वाचने ३९ नामाङ्किताः विधानसभाखण्डेषु प्रतिस्पर्धां कुर्वन्ति।

अस्मिन् चरणे प्रमुखाः अभ्यर्थिनः ओडिशा-विधानसभा अध्यक्षा प्रमिला मल्लिक-सरकारस्य मुख्यसचिवः प्रशांतकुमारमुडिली, तथा च अर्धदर्जन-ओडिशा-मन्त्री सुदम-मर्ण्डी, अश्विनी-पत्रः, प्रीतिरञ्जन-घदाई, अतनु एस नायक, प्रतापदेबः, के बेहेरा च सन्ति

अपि च, चत्वारः उपविष्टाः सांसदाः -- प्रताप सारङ्गी (बालासौर), मंजू लता मण्डा (भद्रक), सरमिष्ठा सेठी (जाजपुर) तथा राजश्री मल्लिक (जगतसिंहपुर) – स्व-स्व-आसनेषु मैदानस्य मध्ये आर.