बालासोर (ओडिशा) [भारत], सोमवासरे द्वयोः समूहयोः मध्ये द्वन्द्वस्य अनन्तरं बालासोरमण्डले निषेधाज्ञां कृत्वा अन्तर्जालस्य निलम्बनं जातम्, राज्यस्य उपमुख्यमन्त्री कनकवर्धनसिंहः मण्डलस्य जनसमूहं निर्वाहयितुम् आग्रहं कृतवान् साम्प्रदायिकसौहार्दं च क्षेत्रे शान्तिं शान्तिं च पुनः स्थापयितुं साहाय्यं करोति।

एएनआई-सञ्चारमाध्यमेन सह भाषमाणः उपसीएम कनकवर्धनसिंहः अवदत् यत्, "अहं बालासोर-नगरस्य जनसामान्यं प्रति आह्वानं कर्तुम् इच्छामि यत् ते परस्परं शान्तिं, साम्प्रदायिकसौहार्दं च निर्वाहयन्तु।"

सः अपि अवदत् यत् सर्वकारः स्थितिं निरीक्षते, सर्वाणि उपायानि च कृतवान्।

"सर्वकारः अपि इच्छति यत् सर्वं सौहार्दपूर्णतया व्यवस्थितं भवतु। सर्वकारेण सर्वे उपायाः कृताः तथा च प्रक्रियायाः निरीक्षणं पुलिसमहानिदेशकेन (DGP) & मुख्यसचिवेन क्रियते। ते समये समये मुख्यमन्त्रीं प्रति स्थितिं ज्ञापयन्ति कालः।"

इतरथा बालासोरसीटतः संसदसदस्यः प्रतापसारङ्गी उक्तवान् यत्, "या घटना घटिता सा गम्भीरा अस्ति। बालासोरस्य शान्तिं वयं कस्यचित् व्यत्ययम् न दास्यामः। अहं मण्डलस्य प्रशासनेन सह मुख्यमन्त्रिणा च सह वार्तालापं कृतवान्।" गृहविभागस्य मुख्यसचिवः मण्डलस्य सपा-संग्रहकर्तृणा सह निरन्तरं सम्पर्कं कुर्वन् अस्ति, मुख्याधिकारी अस्मान् पुलिसविभागेन सम्यक् अन्वेषणं कृत्वा आरोपिणां विरुद्धं कठोरतराणि कार्याणि क्रियन्ते इति आश्वासनं दत्तवान्।

"किन्तु अत्रान्तरे शान्तिं निर्वाहयितुम् अस्माभिः कार्यं कर्तव्यं येन पुलिसाः स्वकार्यं कर्तुं शक्नुवन्ति। अहं बालासोर-नगरस्य निवासिनः धैर्यं धारयितुं आग्रहं करोमि यतः सर्वेषां आरोपकाणां दण्डः भविष्यति, क्षेत्रे पुनः शान्तिः स्थापिता भविष्यति। सः प्रतिपादितवान् ।

सः अपि अवदत् यत्, "भारतीयजनतापक्षस्य सर्वकारस्य प्राथमिकता अस्ति यत् एतादृशं सर्वकारं स्थापयितुं यत्र न्यायः किमपि तुष्टीकरणराजनीतिं विना प्रचलति यतः वयं तस्मिन् न विश्वसामः।

पूर्वं मंगलवासरे प्रातःकाले द्वयोः समूहयोः मध्ये संघर्षस्य अनन्तरं ओडिशा-नगरस्य बालासोर-मण्डले अग्रिम-आदेशपर्यन्तं निषेधाज्ञा कृता आसीत् ।

प्रारम्भे प्रशासनेन धारा १४४ स्थापिता आसीत् किन्तु पश्चात् निषेधाज्ञां स्थापयितुं निर्णयः परिवर्तितः ।

"बालासोरनगरे कर्फ्यू स्थापितः अस्ति। स्थितिः नियन्त्रणे अस्ति। ३४ जनाः निरुद्धाः सन्ति, ७ तः अधिकाः एफआइआर-पत्राणि च पञ्जीकृताः। आगामिषु ४८ घण्टापर्यन्तं अन्तर्जालः निरुद्धः अस्ति" इति एसपी बालासोरसागरिकानाथः अवदत्।

अधुना स्थितिः नियन्त्रणे अस्ति । पुलिसदलेन ३४ व्यक्तिः निरुद्धाः सन्ति, अग्रे अन्वेषणानन्तरं तेषां गिरफ्तारीप्रक्रिया निरन्तरं भविष्यति।

अपि च अस्मिन् विषये सप्ताधिकाः एफआइआर-पत्राणि अपि पञ्जीकृतानि सन्ति ।