भुवनेश्वर, ओडिशापुलिसः सोमवासरे अत्र निजीसंस्थायाः कर्मचारीं धमकीकृत्य कथितस्य एकस्य व्यक्तिस्य विरुद्धं नूतनस्य आपराधिकसंहितायां भारतीयन्यायसंहितायाः प्रावधानानाम् अन्तर्गतं प्रथमं प्राथमिकी रजिस्ट्रीकृतवती इति अधिकारिणः अवदन्।

भारतस्य आपराधिकन्यायव्यवस्थायां दूरगामी परिवर्तनं कृत्वा सोमवासरे त्रयः नूतनाः आपराधिककानूनानि प्रवर्तन्ते।

ब्रिटिशयुगस्य भारतीयदण्डसंहिता, आपराधिकप्रक्रियासंहिता, भारतीयसाक्ष्यकानूनं च क्रमशः भारतीयन्यायसंहिता, भारतीयनगरिकसुरक्षसंहिता, भारतीयसाक्ष्याधिनियमं च स्थापितवन्तः

भुवनेश्वरस्य लक्ष्मीसागरपुलिसस्थाने पीडितपुत्रस्य रुद्रप्रसाददासस्य शिकायतया बीएनएसस्य धारा १२६(२), ११५(२), १०९, ११८(१), ३(५) च अन्तर्गतं प्राथमिकी पञ्जीकृता।

यस्य प्रतिलिपिः सह अस्ति इति एफआइआर-पत्रे उक्तं यत् जूनमासस्य २९ दिनाङ्के रात्रौ ८.१५ वादनस्य समीपे चिन्तामणिश्वर-मन्दिरस्य समीपे त्रयः जनाः रुद्रस्य पितुः गौरङ्गचरणदासस्य उपरि कटकेन आक्रमणं कृतवन्तः।

लक्ष्मीनगर थाना प्रभारी निरीक्षक पी श्याम सुन्दर राव ने प्रकरण (संख्या 370/24) रजिस्ट्रेशन कर एसआई जी साहा को जाँच करने के लिए नियुक्त किया।

"अभियुक्तः गतदिनात् गौरङ्गं धमकीकृत्य जूनमासस्य २९ दिनाङ्के ब्लेड्-इत्यनेन आक्रमणं कृतवान् । शिकायतकर्ता अवदत् यत् सोमवासरे दुष्टाः पुनः गौरङ्गं धमकीकृतवन्तः, येन सः प्राथमिकीम् अङ्गीकृतवान् । तस्य शिकायतां प्राप्य प्रकरणं पञ्जीकृतम् अस्ति नूतनकायदानानुसारं अभियुक्तानां विरुद्धं” इति रावः अवदत्।