अपस्ट्रीम तैल अन्वेषणं उत्पादनं च कम्पनी १०,१६६ कोटिरूप्यकाणां परिचालनात् राजस्वं पञ्जीकृतवती, यत् गतवर्षस्य समानत्रिमासिकस्य तुलने प्रायः १६ प्रतिशतं अधिकम् अस्ति।



ऑयल इण्डिया इत्यस्य निदेशकमण्डलेन 1:2 इत्यस्य th अनुपातेन बोनस-शेयरस्य निर्गमनस्य अनुशंसा कृता अस्ति यत् प्रत्येकं द्वयोः विद्यमानयोः इक्विटी-शेयरयोः कृते 10 रुप्यकाणां एकैकं इक्विटी-शेयरं भवति, यत् प्रत्येकं पूर्णतया भुक्तं भवति th कम्पनी-शेयरधारकाणां अनुमोदनस्य अधीनम् , इति तैलस्य प्रमुखः अवदत्।