नवीदिल्ली, प्रधानमन्त्री नरेन्द्रमोदी इत्यस्य मास्कोनगरस्य द्विदिवसीययात्रा, राष्ट्रपतिव्लादिमीर् पुटिन् इत्यनेन सह तस्य शिखरसम्मेलनवार्ता च अशांतभूराजनीतिकवातावरणं विचार्य “ऐतिहासिकं क्रीडापरिवर्तनं च” इति रूसस्य प्रभारी रोमन बाबुश्किन् बुधवासरे अवदत्।

प्रधानमन्त्रिणः मोदी-महोदयस्य मास्को-भ्रमणं समग्रं विश्वं पश्यति स्म, मोदी-पुटिन्-योः शिखर-वार्तायां एकदिनानन्तरं यात्रा कियत् महत्त्वपूर्णा इति सः अवदत् |.

रूसी राजनयिकः उक्तवान् यत् द्वयोः नेतारयोः वार्तायां केन्द्रं भारत-रूसव्यापारस्य आर्थिकसम्बन्धस्य च विस्तारः अस्ति।

शिखरसम्मेलनस्य प्रमुखपरिणामान् प्रकाशयन् बाबुश्किन् उक्तवान् यत् भारतं रूसं च राष्ट्रियमुद्राणां उपयोगेन द्विपक्षीयभुगतानव्यवस्थायाः अग्रे गन्तुं निश्चयं कृतवन्तौ।

रूसीसेनायां कार्यं कुर्वतां भारतीयानां पुनरागमनं सुनिश्चित्य रूसदेशाय भारतस्य आग्रहे सः अवदत् यत् "अस्मिन् विषये वयं भारतेन सह एकस्मिन् पृष्ठे स्मः" इति ।

भारतीयाः कदा गृहं प्रत्यागमिष्यन्ति इति पृष्टे सः अवदत् यत् शीघ्रमेव तस्य समाधानं भविष्यति इति आशास्महे।