“स्कुडेरिया फेरारी एचपी एनरिको कार्डिल् कम्पनीं त्यक्त्वा गच्छति इति घोषयति, अतः तकनीकीनिदेशकस्य (टीडी) चेसिस् एरिया इत्यस्य भूमिकां परित्यजति।

फेरारी-सङ्गठनेन सह प्रायः दशकद्वयस्य अनन्तरं कार्डिलः स्वस्य सूचनां समर्पितवान्, अतः तत्कालं प्रभावेण, अन्तरिम-उपायरूपेण च चेसिस्-क्षेत्रस्य निरीक्षणं दलस्य प्राचार्येण फ्रेडरिक-वस्सेर्-इत्यनेन भविष्यति

स्कुडेरिया फेरारी एचपी इत्यत्र सर्वे एन्रिको इत्यस्य एतावता वर्षेभ्यः कृतस्य सर्वस्य परिश्रमस्य धन्यवादं ददति” इति एक्स इत्यत्र दलेन प्रकाशितं वक्तव्यं कथ्यते यत् एतत् वक्तव्यं घटनानां आश्चर्यजनकः मोडः आसीत् तथा च अस्य पदस्य दिग्गजः फेरारी इत्यस्य मध्ये एव त्यक्तवान् इति चर्चा अस्ति एस्टन् मार्टिन् इत्यनेन सह प्रचलति वार्ता यतः ब्रिटिशकारनिर्माता जालस्य शीर्षस्थाने स्पर्धां कर्तुं आशास्ति।

एस्टन् मार्टिन् इत्यत्र कार्डिल् इत्यस्य नियुक्तिः दलस्य विस्तृतानां भर्तीप्रयासानां परिणामः अस्ति । अद्यैव दलेन प्रकटितं यत् मर्सिडीज एफ १ इञ्जिनस्य पूर्वप्रमुखः एण्डी कोवेल् अक्टोबर् मासे तस्य समूहस्य मुख्यकार्यकारी भविष्यति।

तदतिरिक्तं डिजाइन-आख्यायिकायाः ​​सेवां सुरक्षितुं दलस्य प्रबलः सम्भावना अस्ति । एड्रियन नेवी २०२५ तमे वर्षे रेडबुल-नगरं त्यक्त्वा गमिष्यति इति घोषणां कृत्वा स्वविकल्पानां विषये विचारं कुर्वन् अस्ति ।