नवीदिल्ली, भारतीयराज्यबैङ्कः बुधवासरे पञ्चमस्य आधारभूतसंरचनाबन्धननिर्गमनद्वारा १०,००० कोटिरूप्यकाणि संग्रहितवान्।

देशस्य बृहत्तमः ऋणदाता ७.३६ प्रतिशतं कूपनदरेण धनसङ्ग्रहं कृतवान् ।

एसबीआई इत्यनेन नियामकदाखिले उक्तं यत् १९,८८४ कोटिरूप्यकाणां बोलीभिः निवेशकानां प्रचण्डप्रतिसादः अभवत् तथा च ५,००० कोटिरूप्यकाणां आधारमुद्दाकारस्य विरुद्धं प्रायः चतुर्गुणं अधिकसदस्यतां प्राप्तवती।

कुलबोलानां संख्या १४३ आसीत्, यत् बोलीविषमता सह व्यापकभागित्वं सूचयति इति तत्र उक्तम्।

निवेशकाः प्रोविडेण्ट् फण्ड्, पेन्शन फण्ड्, बीमाकम्पनी, म्यूचुअल् फण्ड्, कार्पोरेट् इत्यादीनां पारं आसन् इति उक्तम्।

बन्धनानां प्राप्तेः उपयोगः आधारभूतसंरचनानां, किफायती आवासक्षेत्राणां च वित्तपोषणार्थं दीर्घकालीनसंसाधनवर्धनार्थं भविष्यति इति तया उक्तम्।

"प्रतिक्रियायाः आधारेण बैंकेन प्रतिवर्षं देयस्य ७.३६ प्रतिशतस्य कूपनदरेण १०,००० कोटिरूप्यकाणि स्वीकुर्वितुं निर्णयः कृतः। एतत् तत्सम्बद्धस्य एफबीआईएल जी-सेक् पारवक्रस्य उपरि २१ बीपीएस प्रसारं प्रतिनिधियति" इति तया उक्तम्।

वर्तमाननिर्गमनेन सह बैंकेन निर्गतानां दीर्घकालीनबाण्ड्-सङ्ख्यानां कुलं बकाया ४९,७१८ कोटिरूप्यकाणि सन्ति ।

एतत् निर्गमनम् अपि अतीव महत्त्वपूर्णम् अस्ति यतः दीर्घकालीनबन्धनानि क्रमशः उत्थापयितुं बङ्कः सफलः अभवत् ।

एसबीआई अध्यक्षः दिनेशखरा इत्यनेन उक्तं यत् एतत् निर्गमनं दीर्घकालीनबन्धनवक्रस्य विकासे सहायकं भविष्यति तथा च अन्येषां बङ्कानां दीर्घकालीनबाण्ड् निर्गन्तुं प्रोत्साहयिष्यति।