संयुक्तराष्ट्रसङ्घः, भारतेन उक्तं यत् सः सततविकासलक्ष्याणि स्वस्य राष्ट्रियविकासरणनीतिषु पूर्णतया एकीकृतवान् अस्ति तथा च संस्थागतस्वामित्वस्य, सहकारिप्रतिस्पर्धायाः, क्षमतानिर्माणस्य, समग्रसमाजस्य च स्तम्भेषु निर्मितस्य एसडीजीस्थानीयकरणप्रतिरूपस्य विषये गर्वम् अनुभवति समीपगमनम्‌।

संयुक्तराष्ट्रसङ्घस्य राजदूतस्य भारतस्य उपस्थायिप्रतिनिधिना योजनापटेलस्य एषा टिप्पणी सोमवासरे संयुक्तराष्ट्रसङ्घस्य महासभायां ‘एसडीजी-शिखरसम्मेलनात् स्थायि-लचील-नवीन-समाधानस्य प्रभावी-वितरणं’ इति विषये उच्चस्तरीय-राजनैतिक-मञ्च-पैनलं सम्बोधयन् अत्र आगता |.

सततविकासविषये उच्चस्तरीयः राजनैतिकमञ्चः (HLPF) ८ जुलैदिनाङ्के उद्घाटितः, "२०३० तमस्य वर्षस्य कार्यसूचीं सुदृढं करणं बहुसंकटसमये दरिद्रतां उन्मूलनं च: स्थायित्वस्य, लचीलस्य, अभिनवसमाधानस्य प्रभावी वितरणम्” इति विषयेण च १७ जुलैपर्यन्तं चलति .

“भारतं स्वस्य एसडीजी स्थानीयकरणप्रतिरूपस्य विषये गर्वितः अस्ति, यत् चतुर्णां स्तम्भेषु निर्मितम् अस्ति : संस्थागतस्वामित्वं, सहकारिप्रतिस्पर्धा, क्षमतानिर्माणं, समग्रसमाजस्य दृष्टिकोणं च। भारतस्य सशक्ताः आर्थिकवृद्धिसूचकाङ्काः प्रणालीगतसुधारात्, समावेशीनीतिभ्यः, डिजिटलसार्वजनिकमूलसंरचनायाः लाभात् च उद्भूताः सन्ति” इति पटेलः उक्तवान्, भारतेन एसडीजी-उद्योगाः कथं स्वस्य राष्ट्रियविकासरणनीतिषु पूर्णतया एकीकृताः इति च व्याख्यातवान्

भारतस्य प्रमुखः राष्ट्रियचिन्तनसमूहः नितिआयोगः एसडीजी-कार्यन्वयने केन्द्रमन्त्रालयानाम् राज्यसर्वकाराणां च मार्गदर्शनं करोति इति सा सूचितवती।

यथा भारतं स्वातन्त्र्यस्य शततमवर्षस्य सङ्गमेन २०४७ तमे वर्षे विकसितराष्ट्रं भवितुम् आकांक्षति, तथैव भारतेन दक्षिणदक्षिणसहकारसहितसाझेदारीविषये अविचलप्रतिबद्धतां पुनः उक्तवती

विश्वे “दुःखदसत्यस्य” सम्मुखीभवति यत् एसडीजी-लक्ष्याणां केवलं १२ प्रतिशतं एव सम्प्रति मार्गे अस्ति, पटेलः अवदत् यत् २०३० तमस्य वर्षस्य कार्यसूचनायाः तस्य लक्ष्याणां च प्रति नवीनप्रतिबद्धतायाः तत्कालीनावश्यकता वर्तते।

भारतं उच्चस्तरीयराजनैतिकमञ्चं सर्वोत्तमप्रथानां साझेदारी कर्तुं, २०३० तमस्य वर्षस्य कार्यसूचनायाः साकारीकरणाय वैश्विकप्रतिबद्धतां पोषयितुं च मञ्चरूपेण प्रतीक्षते इति पटेलः अवदत्।