नवीदिल्ली, बासमती चावलस्य ब्राण्ड् ‘दावत’ तथा ‘रॉयल’ इत्येतयोः स्वामिना एलटी फूड्स् इत्यस्य शुक्रवासरे वित्तवर्षस्य २०२३-२४ तमस्य वर्षस्य चतुर्थे त्रैमासिके समेकितशुद्धलाभे १४ प्रतिशतं वृद्धिः १५०.२४ कोटिरूप्यकाणि इति ज्ञातम्।

एकवर्षपूर्वं कम्पनीयाः लाभः १३१.८१ कोटिरूप्यकाणि आसीत् ।

कम्पनीयाः नियामकदाखिले उक्तं यत् २०२३-२४ जनवरी-मार्च-त्रिमासे कुल-आयः २०९१.७३ कोटिरूप्यकाणि अभवत्, यत् वर्षपूर्वस्य समानकालस्य १,८३४.९५ कोटिरूप्यकाणि आसीत्

व्ययः एकवर्षपूर्वं १६८५.९२ कोटिरूप्यकाणां तुलने १,८९८.४६ कोटिरूप्यकाणि अधिकः आसीत् ।

२०२३-२४ तमस्य वर्षस्य पूर्णवित्तीयवर्षस्य कृते एलटी फूड्स् इत्यस्य शुद्धलाभस्य ४१.३५ प्रतिशतं वृद्धिः ५९७.५९ कोटिरूप्यकाणि अभवत्, यदा तु गतवर्षे ४२२.७५ कोटिरूप्यकाणि आसीत्

एकवर्षपूर्वं ६,९७८.८१ कोटिरूप्यकाणां कुल आयः ७,८२२.०५ कोटिरूप्यकाणि यावत् वर्धितः।

प्रदर्शनस्य विषये टिप्पणीं कुर्वन् एलटी फूड्स् इत्यस्य प्रबन्धनिदेशिका अश्वनी अरोरा इत्यनेन उक्तं यत् चुनौतीपूर्णस्य बाह्यवातावरणस्य सामनां कृत्वा अपि कम्पनी आगामिषु एकवर्षे राजस्वस्य लाभप्रदतायां च सशक्तवृद्धिं कृतवती अस्ति।

त्रयः प्रमुखाः खण्डाः – बासमती इत्यादयः विशेषतण्डुलाः; जैविकभोजनं सामग्रीं च; सः अवदत् यत् रेडी-टू-ईट्-रेडी-टू-कक्-इत्येतयोः सामूहिकरूपेण वर्षे वर्षे १२ प्रतिशतं प्रभावशालिनी वृद्धिः अभवत् (YoY)।

"एतत् सुसंगतं प्रदर्शनं भिन्न-भिन्न-भूगोलेषु ब्राण्ड्-मध्ये निरन्तर-निवेशस्य, नवीनतायाः च विषये अस्माकं सामरिक-केन्द्रीकरणं रेखांकयति, येन अस्माकं घरेलु-अन्तर्राष्ट्रीय-विपण्य-स्थानं महत्त्वपूर्णतया सुदृढं जातम्" इति सः अवदत्

बम्बई-स्टॉक-एक्सचेंजे एलटी फूड्स् इत्यस्य शेयर्स् १५०० घण्टाभिः ०.४४ प्रतिशतं वर्धित्वा २२९.४० रुप्यकाणि अभवन् ।