तिरुवनन्तपुरम-नगरस्य काङ्ग्रेस-नेता शशि-थरूरः तिरुवनन्तपुरम-लोकसभा-सीटात् क्रमशः चतुर्थवारं विजयं प्राप्तवान् इति मंगलवासरे अवदत् यत् मतदानस्य परिणामाः भाजपायाः कृते पाठः अस्ति यत् ते साम्प्रदायिकतायाः स्थाने विकासादिषु अन्येषु पटलेषु गच्छन्ते चेत् उत्तमं कुर्वन्ति .

थरूरः अवदत् यत् मतदानस्य परिणामाः अपि "मतदातानां भाजपायाः कृते गम्भीरः सन्देशः अस्ति यत् तेषां प्रकारस्य शासनस्य प्रचण्डतया सुधारस्य आवश्यकता वर्तते" इति।

काङ्ग्रेस-नेता अवदत् यत् केसर-दलः केरल-देशस्य मतदातानां कृते तदा एव आकर्षणं कर्तुं समर्थः भविष्यति यदा सः "उत्तर-भारतीय-भाजपा-सारूप्यस्य क्लासिक-प्रकारस्य" परं गच्छति |.

"... मया सर्वदा अनुभूतं यत् केरलदेशे भाजपा तेषां सन्देशप्रसारणेषु समाहितस्य साम्प्रदायिकतायाः कारणात् छतम् आहतवती अस्ति। यत् यदा ते अन्येषु पटलेषु गच्छन्ति तदा ते उत्तमं कुर्वन्ति। राजीवचन्द्रशेखरः अत्र यस्य विकासस्य पटलस्य समर्थनं कृतवान् सः वा चेतनः वा अल्पसंख्याकानां कृते प्रसारः तथा च निश्चितरूपेण सुरेशगोपी द्वारा।

"यदा भवान् उत्तरभारतीयभाजपा-सारूप्यस्य क्लासिक-प्रकारस्य परं गच्छति तदा एव केरल-देशस्य मतदातानां कृते आह्वानं कर्तुं शक्नोति। तथा च तत् चयनस्य अतीव स्पष्टा आविष्कारः अथवा पुष्टिः अभवत्" इति सः विडियो-सञ्चारमाध्यमेन अवदत्।

थरूरः अपि अवदत् यत् सर्वदा स्पष्टं भवति यत् भाजपायाः कृते ४०० पारं कर्तुं असम्भवम्, ३०० प्राप्तुं अतीव कठिनम् अस्ति, २०० मध्ये प्राप्तुं च आव्हानं भविष्यति।

"यत् वक्तुं शक्नोमि तत् अस्ति यत् वयं सर्वदा स्पष्टाः आसन् यत् 'चारसो (४००) पार' असम्भवः, काल्पनिकः, 'टीन्सो (३००) पार' च अतीव कठिनः आसीत्। 'दोसो (२००) पार' इति वयं अवदमः, भाजपायाः कृते आव्हानं भविष्यति" इति सः अवदत्।