कोलकाता, अभिनेता-राजनेता परिणतः, उपविष्टः सांसदः च शत्रुघ्नसिन्हा मंगलवासरे पश्चिमबङ्गस्य आसनसोल् लोकसभासीटात् विजयं प्राप्तवान् इति ईसीआई-संस्थायाः कथनम् अस्ति।टीएमसी-नेता भाजपा-पक्षस्य स्वस्य निकटतम-प्रतिद्वन्द्वी एस एस अहलुवालिया-इत्येतत् ५९,५६४ मतान्तरेण पराजितवान्।

सिन्हा ६,०५,६४५ मतं प्राप्तवान्, अहलुवालिया ५,४६,०८१ मतं प्राप्तवान् ।

क्रिकेटक्रीडकः राजनेता परिणतः कीर्ति आजादः बर्धामन-दुर्गापुर-लोकसभासीटे भाजपा-पक्षस्य स्वस्य निकटतमप्रतिद्वन्द्वी दिलीपघोषं १,३७,९८१ मतैः पराजितवान् ।

टीएमसी-प्रत्याशी आजादः ७,२०,६६७ मतं प्राप्तवान्, पूर्वराज्यभाजपा-अध्यक्षः घोषः ५,८२,६८६ मतं प्राप्तवान् ।

पत्रकारैः सह भाषमाणः शत्रुघ्नसिन्हा अवदत् यत्, "एषा ममता बनर्जी इत्यस्याः विजयः। अहं निर्वाचनक्षेत्रे विषयान् सम्बोधयितुं यथाशक्ति प्रयत्नेन प्रयतस्ये। मया पूर्वं उक्तं यत् ममता जी गेम-चेन्जर भविष्यति, टीएमसी च बङ्गालस्य स्वीपं करिष्यति।

आसनसोल् इत्यस्य उपविष्टः सांसदः सिन्हा इत्यनेन आरोपः कृतः यत् एग्जिट् पोल्स् "मतदातान् भ्रमितुं निर्मिताः" इति ।

२०२२ तमे वर्षे अस्मिन् निर्वाचनक्षेत्रे आयोजिते उपनिर्वाचनकाले सिन्हा भाजपा-पक्षस्य अग्निमित्र-पौल्-महोदयं ३,०३,२०९ मतान्तरेण पराजितवान् । तत्कालीनस्य भाजपासांसदस्य बाबुलसुप्रियो इत्यस्य राजीनामा दत्त्वा तृणमूलकाङ्ग्रेसपक्षे सम्मिलितस्य अनन्तरं लोकसभासीटं रिक्तं जातम्।

पश्चिमबर्धमानमण्डले आसनसोललोकसभा निर्वाचनक्षेत्रे सप्त विधानसभाक्षेत्राणि सन्ति - पाण्डबेश्वर, रानीगञ्ज, जमुरिया, आसनसोल दक्षिण, आसनसोल उत्तर, कुल्टी, बाराबनी च।

अस्मिन् निर्वाचनक्षेत्रे बेरोजगारी-पेयजल-समस्या-सम्बद्धाः विषयाः अनवधानाः सन्ति, अत्र मिश्रितजनसंख्या अस्ति ।