पणजी, गोवा मुख्यमन्त्री, भाजपा वरिष्ठनेता च प्रमोद सावन्तः बुधवासरे उक्तवान् यत् ४ जून दिनाङ्के लोकसभानिर्वाचनस्य परिणामस्य घोषणायाः अनन्तरं विपक्षस्य INDIA खण्डः लुप्तः भविष्यति।

सः अपि अवदत् यत् गोवादेशस्य केचन क्षेत्रीयदलाः, ये th INDIA bloc इत्यस्य घटकाः सन्ति, तेषां परिणामानन्तरं काङ्ग्रेस-पक्षे विलयः अपि भवितुम् अर्हति इति।

पत्रकारैः सह वार्तालापं कुर्वन् सीएम सावन्तः भविष्यवाणीं कृतवान् यत् भारतीयजनतापक्षस्य उत्तरगोवापक्षस्य उम्मीदवारः श्रीपाद नायकः एकलक्षमताधिकान्तरेण निर्वाचने विजयं प्राप्स्यति, दक्षिणगोवाया: उम्मीदवारः पल्लवी डेम्पो ५०,००० तः ६०,००० मतानाम् अन्तरेन एतत् सीटं गृह्णीयात् .

नायक तथा भाजपा के गोवा इकाई अध्यक्ष सदानंद शेत तनावाडे भी उपस्थित रहे o अवसर।

सावन्तः अवदत् यत् काङ्ग्रेसपक्षः पूर्वमेव पराजयं स्वीकृतवती अस्ति तथा च तस्याः नेतारः निजीरूपेण स्वीकुर्वन्ति यत् ते राज्ये केवलं चतुर्णां विधानसभाक्षेत्रेषु (कुल ४० मध्ये) प्रतिबन्धिताः भविष्यन्ति।

"लोकसभानिर्वाचनपरिणामानां घोषणायाः अनन्तरं भारतस्य गठबन्धनं लुप्तं भविष्यति। आम आदमीपक्षः अग्रिमनिर्वाचनं कर्तुं न शक्नोति यतः तस्य नेता मुख्यमन्त्री च जेलमध्ये अस्ति।" दिल्लीमद्यनीतिप्रकरणे गृहीतस्य अनन्तरं कारागारे स्थितः अरविन्द केजरीवालः।

"गोवायां केचन INDIA bloc भागिनः ये th Congress इत्यस्मात् अधिकं आक्रामकाः आसन्, ते उत्तरेण सह स्वपक्षस्य विलयं कर्तुं शक्नुवन्ति" इति सः अजोडत्।

गोवा-सीएम-मतानुसारं भाजपा-पक्षेण एतत् निर्वाचनं o विकास-विषये युद्धं कृतम् अस्ति, यदा काङ्ग्रेस-पक्षः राज्ये प्रचारकाले धर्म-जाति-विषयान् रेक-अप कर्तुं प्रयतमाना आसीत्

"काङ्ग्रेसस्य किमपि प्रोजेक्ट् कर्तुं नास्ति, अतः तेषां जाति-धर्मस्य th विषयेषु समर्थनं ग्रहीतव्यम् आसीत्। तेषां जनानां कृते वक्तव्यं आसीत् यत् तेषां कृते यदा द्वि-इञ्जिन-सर्वकारः आसीत् तदा तेषां किं कृतम् आसीत्" इति सः यूनाइटेड् प्रोग्रेसिव् एलायन्स् इत्यस्य उल्लेखं कृत्वा अवदत् (UPA) प्रावधानं यत् २००४ तः २०१४ पर्यन्तं सत्तायां आसीत्