जम्मू, केन्द्रीयस्वास्थ्यमन्त्री जे पी नड्डा रविवासरे अवदत्।

केन्द्रीयमन्त्री जितेन्द्रसिंहेन सह नड्डा एम्सस्य विजयपुरपरिसरस्य निरीक्षणं कृत्वा तस्य सुविधानां आधारभूतसंरचनानां च समीक्षां कृत्वा आशां प्रकटितवान् यत् जम्मू-कश्मीरस्य तथा च पञ्जाब-हिमाचलप्रदेशस्य तत्समीपस्थक्षेत्राणां कोऽपि रोगी चिकित्सायै पीजीआई चण्डीगढं वा दिल्लीं वा गन्तुं न प्रवृत्तः भविष्यति अथो।

“प्रधानमन्त्री नरेन्द्रमोदी स्वास्थ्यमन्त्रालये मां नियुक्तं कृत्वा एम्सविजयपुरस्य प्रथमयात्रा अस्ति। मया सुविधानां निरीक्षणं कृत्वा प्रस्तुतिः दत्ता। एम्सः कथं प्रगतिशीलः इति ज्ञातुं प्रयतितवान् तथा च जम्मू-कश्मीर-देशस्य जनान् विशेषतया जम्मू-नगरस्य जनानां कृते अभिनन्दनं कर्तुम् इच्छामि यत् विश्वमानकेन सह सुविधाः, आधारभूतसंरचना, उपकरणानि, उपकरणानि, रसदं च युक्तानि उत्तमस्वास्थ्यसंस्थासु अन्यतमम् अस्ति” इति स्वास्थ्यमन्त्री इति पत्रकारैः उक्तम्।

भाजपायाः राष्ट्रियाध्यक्षः अपि नड्डा अवदत् यत् अस्पतालाधिकारिभिः सह निरीक्षणं चर्चां च दृष्ट्वा अन्यसुविधाभिः सह ओपीडीसेवाः पखवाडस्य अन्तः आरभ्यन्ते।

“संकायनियुक्तिः अतीव द्रुतगत्या प्रचलति, अस्माकं प्रयासः च उत्तमसंकायप्रदानम् अस्ति। केचन उत्तमाः वैद्याः प्राध्यापकाः च पूर्वमेव सम्मिलिताः सन्ति” इति सः अवदत्, एम्स् इत्यादिचिकित्सालये पूर्णक्षमतायां वर्धयितुं न्यूनातिन्यूनं दशकस्य आवश्यकता भवति इति च अवदत्।

जनानां सहकार्यं याचयन् सः अवदत् यत् एम्स् विजयपुरं जम्मू-नगरस्य जनानां कृते प्रधानमन्त्रिणः उपहारः अस्ति।

सः अवदत् यत् प्रधानमन्त्री मोदी अस्मिन् वर्षे फरवरीमासे जम्मू-नगरस्य एम्स्-नगरस्य उद्घाटनं कृतवान्, सम्प्रति चिकित्साशास्त्रस्य छात्राणां चत्वारि बैच्स् संस्थायां शिक्षां प्राप्नुवन्ति।

“प्रथमः समूहः ५० छात्रैः आरब्धः, द्वितीयः तृतीयः च ६२ छात्रैः सह आरब्धः, चतुर्थे समूहे १०० छात्राः सन्ति” इति सः अवदत्।

ततः पूर्वं छात्रसहितं सभां सम्बोधयन् नड्डा अवदत् यत् एम्सजम्मू इत्यस्य परिचालनेन सह जम्मू-कश्मीरस्य तथा तत्समीपस्थस्य पञ्जाबस्य हिमाचलस्य च कस्यापि रोगी चिकित्सायाः कृते पीजीआई चण्डीगढं वा दिल्लीं वा गन्तुं प्रवृत्तः न भविष्यति।

अधुना अस्मिन् संस्थायां रोगिणां चिकित्सा भविष्यति इति उक्तवान् सः वैद्यान् आह यत् आयुष्मानभारत इत्यादीनां सर्वकारीययोजनानां लाभः सामान्यनागरिकाणां कृते भवति इति सुनिश्चितं कुर्वन्तु।

सः अवदत् यत् देशे स्वास्थ्य-अभिलेखानां डिजिटलीकरणस्य अपि योजना अस्ति, “वयं तस्मिन् दिशि गच्छामः” इति ।

नड्डा अवदत् यत् देशस्य जनानां बहु “अस्माकं सर्वेभ्यः अपेक्षाः आकांक्षाः च सन्ति, एतानि सर्वाणि अस्माभिः तेषां सन्तुष्टिपर्यन्तं पूर्णानि कर्तव्यानि” इति। ६/२/२०२४ के.वी.के

के.वी.के