चेन्नै, The FMSCI Indian National Rally Sprint Championship 2024 (2Wh) इत्यस्य आरम्भः अत्र जूनमासस्य प्रथमदिनाङ्के भविष्यति।

देशे षट्-परिक्रमेषु विस्तृता बहुनगरीय-द्विचक्रीय-रैली बेङ्गलूरु-चण्डीगढ-गुवाहाटी-गोवा-नगरे आयोजिता भविष्यति, अन्तिम-क्रीडा दिसम्बर-मासे पुणे-नगरे भवितुं निश्चिता अस्ति

अत्र मद्रास-अन्तर्राष्ट्रीय-सर्किट्-मध्ये जून-मासस्य प्रथम-द्वितीय-दिनाङ्केषु मार्की-प्रतियोगिता भविष्यति, द्वितीय-परिक्रमे तु २०-२१ जुलै-पर्यन्तं बेङ्गलूरु-देशेन आयोजिता भविष्यति

ततः क्रिया चण्डीगढं (उत्तरक्षेत्रं) यावत् तृतीयपरिक्रमाय (५-६ अक्टोबर्) तदनन्तरं गुवाहाटीनगरे पूर्वक्षेत्रस्य चतुर्थपरिक्रमणं (नवम्बर् २३-२४) तथा गोवानगरे पश्चिमक्षेत्रपरिक्रमणं (७-८ दिसम्बर्) च भवति

प्रत्येकं क्वालिफायरतः शीर्षपञ्च सवाराः १५-१६ दिसम्बर् यावत् अन्तिमपक्षे दृश्यन्ते।