नवीदिल्ली, डिजीयात्रा अस्य मासस्य en यावत् १४ अधिकेषु विमानस्थानकेषु प्रसारितस्य सम्भावना अस्ति तथा च वास्तुकलायां कतिपयपरिवर्तनानि कृत्वा सुविधां अधिकं उपयोक्तृअनुकूलं कर्तुं प्रयत्नाः प्रचलन्ति इति एकस्य शीर्षकार्यकारीणां कथनम् अस्ति।

मुखपरिचयप्रौद्योगिक्याः (FRT) आधारेण डिजीयात्रा विमानस्थानके विभिन्नेषु चेकपोइण्ट्षु यात्रिकाणां सम्पर्करहितं, निर्बाधं च गतिविधिं प्रदाति तथा च वर्तमानकाले, प्रायः ५० लक्षं उपयोक्तारः सन्ति

इदानीं घरेलुयात्रिकाणां कृते १४ विमानस्थानकेषु एषा सुविधा अस्ति तथा च अन्तर्राष्ट्रीययात्रिकाणां कृते अपि एतत् उपलब्धं कर्तुं सम्बद्धैः विविधैः हितधारकैः सह चर्चा प्रचलति।

डिजीयात्रा फाउण्डेशनस्य मुख्यकार्यकारी सुरेश खडकभवी इत्यनेन उक्तं यत् एप्रिलमासस्य अन्ते यावत् डिजीयात्रा i १४ अधिकेषु विमानस्थानकेषु उपलभ्यते इति अपेक्षा अस्ति।

अलाभकारी संस्था, फाउण्डेशनं डिजीयात्रायाः नोडल एजेन्सी अस्ति यस्याः आरम्भः २०२२ तमस्य वर्षस्य डिसेम्बरमासे अभवत् ।

यत्र शीघ्रमेव एषा सुविधा प्रसारणीया तत्र १४ नवीनविमानस्थानकानि सन्ति - बागडोगरा भुवनेश्वरः, चण्डीगढः, चेन्नै, कोयम्बटूरः, डाबोलिम्, इन्दौरः, मङ्गलौरः, पटनारायपुरः, रांची, श्रीनगरः, त्रिवेन्द्रमः, विशाखापत्तनम् च।

डिगीयात्रा शनैः शनैः कर्षणं प्राप्नोति, परन्तु यात्रिकाणां दत्तांशस्य गोपनीयताविषये विभिन्नेषु क्षेत्रेषु चिन्ता व्यक्ता अस्ति।

चिन्ताम् शान्तयितुं खडकभवी अवदत् यत् डिगीयात्रायां यात्रिकाणां दत्तांशः नास्ति।

"केवलं (उपयोक्तुः) दूरभाषे एव दत्तांशः निवसति तथा च यात्रिकस्य एव नियन्त्रणं भवति" इति सः साक्षात्कारे अवदत्।

डिजीयात्रायाः कृते यात्रिकेण साझाः आँकडा एन्क्रिप्टेड् प्रारूपेण संगृहीतः भवति सेवायाः लाभं प्राप्तुं यात्रिकं आधार-आधारित-सत्यापनस्य स्व-प्रतिबिम्ब-कॅप्चरस्य च उपयोगेन th डिजी-यात्रा-एप्-मध्ये स्वस्य विवरणं पञ्जीकरणं कर्तव्यम् अस्ति th अग्रिमपदे बोर्डिंग् पासं स्कैन् कर्तव्यं भवति तथा च प्रमाणपत्राणि विमानस्थानकेन सह साझां भवन्ति।

विमानस्थानकस्य ई-द्वारे यात्रिकं प्रथमं बार-कोडेड् बोर्डिन्-पास् स्कैन् कर्तव्यं भवति तथा च ई-गेट् इत्यत्र स्थापिता मुखपरिचयप्रणाली th यात्रिकस्य परिचयं यात्रादस्तावेजं च प्रमाणीकरोति। एकदा एषा प्रक्रिया कृता तदा th यात्री ई-द्वारेण विमानस्थानकं प्रविष्टुं शक्नोति।

यात्रिकस्य सुरक्षां स्वच्छं कर्तुं सामान्यप्रक्रियायाः अनुसरणं कर्तव्यं भविष्यति तथा विमानं आरुह्य।

विमानस्थानकेषु कर्मचारिणः सूचितसहमत्या एव यात्रिकाणां नामाङ्कनं कर्तुं निर्देशिताः सन्ति।

खडकभवी उक्तवान् यत् कार्यं डिजियात्रा उपयोक्तृभ्यः अधिकं उपयोक्तृ-अनुकूलम् अनुभवं सुनिश्चितं कर्तुं गच्छति तथा च समग्र-वास्तुकलायां परिवर्तनं दृश्यते। अन्तर्राष्ट्रीययात्रायाः कृते सुविधां उपलब्धं कृत्वा सः अवदत् यत् विदेशमन्त्रालयेन अन्यैः एजेन्सीभिः सह चर्चाः प्रचलन्ति।

फाउण्डेशनस्य भागधारकाः भारतीयविमानस्थानकप्राधिकरणं (AAI), कोच्ची अन्तर्राष्ट्रीयविमानस्थानकलिमिटेड (CIAL), बेंगलुरु अन्तर्राष्ट्रीयविमानस्थानकलिमिटेड (BIAL) दिल्ली अन्तर्राष्ट्रीयविमानस्थानकलिमिटेड (DIAL), हैदराबाद अन्तर्राष्ट्रीयविमानस्थानकलेफ्टिनेंट (HIAL) तथा मुम्बई अन्तर्राष्ट्रीयविमानस्थानकलिमिटेड ( MIAL).

भारतं विश्वस्य द्रुततरं वर्धमानेषु नागरिकविमानविपण्येषु अन्यतमम् अस्ति तथा च घरेलुविमानयानयानं वर्धमानम् अस्ति। २०२३ तमे वर्षे १५.२ कोटिभ्यः अधिकाः आन्तरिकविमानयात्रिकाः आसन् ।