नवीदिल्ली, द नेशनल स्कूल आफ् ड्रामा इत्यनेन सह दिल्लीपर्यटनविकासनिगमेन सह शनिवासरात् अत्र राजघाटे गान्धीस्मृति-दर्शनसमित्याम् बालनाट्यमहोत्सवस्य कार्यशालायाः च आयोजनं 'रङ्ग-आम्लान' इति भविष्यति इति नाटकविद्यालयेन शुक्रवासरे घोषितम्।

यत्र १० दिवसीयः "प्रदर्शन-उन्मुखः" कार्यशाला जून-मासस्य २२ तः जुलै-मासस्य १ दिनाङ्कपर्यन्तं भविष्यति, तत्र जून-मासस्य २६ दिनाङ्कात् आरभ्य षट् बालनाट्यैः सह नाट्य-महोत्सवः भविष्यति

२५० आवेदनपत्रेभ्यः चयनितानां नाट्यकार्यशालायां कुलम् १५० बालकाः भागं गृह्णन्ति।

एनएसडी इत्यनेन विज्ञप्तौ उक्तं यत्, "कार्यशालायाः उद्देश्यं नाट्यपद्धत्या बालकानां शरीरस्य मनसः च वृद्धिः अस्ति। एतेन न केवलं शारीरिकरूपेण भावनात्मकरूपेण च वृद्धिः भविष्यति अपितु तेषां समीपस्थैः समाजेन च अधिकसार्थकरूपेण एकीकरणं भविष्यति .

३० जनानां पञ्चसु समूहेषु विभक्ताः सहभागिनः बालकाः एनएसडी परिसरे जुलै २ दिनाङ्के पञ्चप्रदर्शनैः पराकाष्ठां प्राप्नुवन्तः कार्यशालायां नाट्यस्य विभिन्नपक्षं ज्ञास्यन्ति।

कार्यशालायां महोत्सवे च बालानाम् सहभागितायाः विषये वदन् एनएसडी-निर्देशकः चित्तरञ्जनत्रिपाठीः अवदत् यत् एतेन समाजस्य बृहत्तरस्य वर्गस्य नाट्यशास्त्रस्य परिचयः भवति।

"यदा भवन्तः बालकान् नाट्यशास्त्रस्य परिचयं कुर्वन्ति तदा भवन्तः प्रत्यक्षतया तेषां मातापितरौ बन्धुजनं च सम्मिलितं कुर्वन्ति, परोक्षरूपेण च आसपासस्य जनान् सूचयन्ति। एतेषां बालकानां माध्यमेन जनाः नाट्यशास्त्रस्य विषये ज्ञायन्ते ये पूर्वं तस्य विषये अनभिज्ञाः आसन्" इति त्रिपाठी लाइव् मार्गेण माध्यमान् सम्बोधयन् अवदत् मुम्बईतः विडियो।

सः अपि अवदत् यत् नाट्यशास्त्रे सङ्गीतं, नृत्यं, ललितकला, ​​वेषभूषा इत्यादीनि भिन्नानि कलारूपाणि संयोजयन्ति ।

"अतः एषा कला यथा यथा अधिकान् जनान् प्राप्नोति तथा तथा अस्माकं संस्कृतिः वर्धते" इति अभिनेता-निर्देशकः अवदत् ।

नाट्यमहोत्सवे २६ जून दिनाङ्के "तिची टीटा तो तो तुरु", २७ जून दिनाङ्के "पर ह्यूमे खेलना है", २८ जून दिनाङ्के "माल्याङ्ग की कुची", २९ जून दिनाङ्के "गो ग्रीन", "जङ्गल् मे बाघ नचा" इति प्रदर्शनं भविष्यति ३० जून, तथा "कहान खो गया बचपन" १ जुलै ।

नाटकविद्यालयः प्रथमवारं लद्दाखस्य लेहनगरे एनएसडी रेपर्टरी कम्पनीद्वारा चतुर्भिः नाटकैः सह ग्रीष्मकालीननाट्यमहोत्सवस्य आयोजनमपि करिष्यति, यत् जूनमासस्य २६ दिनाङ्कात् "लैला मजनुन" इत्यस्य निर्माणेन आरभ्यते।

ग्रीष्मकालीननाट्यमहोत्सवस्य समाप्तिः जूनमासस्य ३० दिनाङ्के "ताजमहल का निविदा" इत्यनेन भविष्यति ।