भारतीयन्यायसंहिता (BNS), भारतीयनगरिकसुरक्षसंहिता (BNSS), भारतीयसाक्ष्याधिनियमः (BSA) इति नूतनाः आपराधिककानूनाः भारतीयदण्डसंहितायां (IPC), आपराधिकप्रक्रियासंहितायां (CrPC), भारतीयसाक्ष्यस्य च स्थाने स्थास्यन्ति अधिनियमः क्रमशः १ जुलैतः आरभ्य।

ईशान्यदिशि स्थितैः सर्वैः राज्यसर्वकारैः त्रयाणां नूतनानां आपराधिककानूनानां सुचारुरूपेण कार्यान्वयनार्थं अनेकाः पदानि स्वीकृतानि इति अधिकारिणः अवदन्।

असमस्य डीजीपी ज्ञानेन्द्रप्रतापसिंहः अवदत् यत् असमपुलिसस्य प्रायः २०० अधिकारिणः आपराधिकन्यायिकविज्ञानस्य प्रशिक्षणं प्राप्तवन्तः सन्ति, आगामिषु कतिपयेषु मासेषु ५०० तः अधिकाः अधिकारिणः प्रशिक्षिताः भविष्यन्ति।

एकां कार्यशालां सम्बोधयन् सीआइडी इत्यस्य अपरपुलिसमहानिदेशकः मुन्नाप्रसादगुप्तः अवदत् यत् विशेषतया महिलानां बालकानां च कृते पीडितायाः अधिकारेषु अधिकं ध्यानं दत्त्वा त्रयोः आपराधिककानूनयोः प्रमुखपरिवर्तनं कृतम् अस्ति।

नूतनव्यवस्थायाः अन्तर्गतं न्यायव्यवस्थायां प्रौद्योगिक्याः अधिकः उपयोगः भविष्यति इति गुप्तः अवदत्, त्रयः नूतनाः कानूनाः दण्डस्य अपेक्षया शीघ्रन्यायस्य विषये केन्द्रीभवन्ति इति च अवदत्।

सः अपि अवदत् यत् एते नियमाः न्यायव्यवस्थां उपद्रवमुक्तं करिष्यन्ति, यत्र अङ्कीयसाक्ष्यं भौतिकसाक्ष्येण सह समं भविष्यति।

सूचनाप्रसारणमन्त्रालयस्य प्रेससूचनाब्यूरो (PIB) इत्यनेन त्रिपुराराज्यकानूनीसेवाप्राधिकरणेन, त्रिपुरा न्यायिकाकादमी, राष्ट्रियकानूनविश्वविद्यालयेन, शासकीयविधिमहाविद्यालयेन च सहकारेण आगतालानगरे अपि एतादृशी कार्यशाला आयोजिता।

कार्यशालां सम्बोधयन् त्रिपुरा महाधिवक्ता सिद्धार्थशंकरदे इत्यनेन उक्तं यत् स्वातन्त्र्यस्य ७५ वर्षाणां अनन्तरं अन्ततः देशस्य स्वकीयाः आपराधिककानूनानि भविष्यन्ति, ‘अमृतकाल’ इत्यस्य समये।

२०१२ तमस्य वर्षस्य ‘निर्भया’ सामूहिकबलात्कार-हत्या-प्रकरणस्य उल्लेखं कुर्वन् सः अवदत् यत् अस्माकं कानूनीव्यवस्थायाः कृते नेत्र-उद्घाटकं भवति यत् सुदृढ-न्याय-प्रदान-व्यवस्थायाः निर्माणार्थं स्वकीयानि कानूनानि निर्मातुं आवश्यकतां ज्ञातुं शक्नोति |.

त्रिपुरा-नगरस्य डीजीपी (गुप्तचर) अनुरागः अवदत् यत् नूतनकानूनानां परिधिमध्ये 'जीरो एफआईआर' दाखिलीकरणस्य सुविधा प्रदत्ता अस्ति, येन नागरिकाः ई-मेलद्वारा कुत्रापि प्राथमिकी दाखिलाः कर्तुं शक्नुवन्ति।

त्रिपुरायाः अष्टषु जिल्हेषु ८०० तः अधिकेभ्यः विभिन्नपदवीभ्यः पुलिसाधिकारिभ्यः सुरक्षाकर्मचारिभ्यः च त्रयाणां नूतनानां आपराधिककानूनानां विषये प्रशिक्षणं प्रदत्तम् अस्ति।

मिजोरम-नगरे एतावता ११ मण्डलेभ्यः प्रायः १५०० पुलिसकर्मचारिणः प्रशिक्षिताः इति अधिकारिणः अवदन् ।

९३ प्रतिशतं पुलिसकर्मचारिणां पर्यवेक्षकाधिकारिणां च अतिरिक्तं चर्चनेतारः, छात्राः, विभिन्नानां गैरसरकारीसंस्थानां कार्यकर्तारः च समाविष्टाः १९६५ व्यक्तिभ्यः अपि प्रशिक्षणं दत्तम् अस्ति

राज्यसर्वकारेण कानूनीविषयेषु, प्रौद्योगिकी-उन्नयनं, प्रशिक्षणं, डिजिटल-अनुसन्धानं, वित्तीय-निमित्तं च निबद्धुं पञ्च नवीनसमित्याः गठनं कृतम् अस्ति

“एताभिः समितिभिः विविधानां आवश्यकतानां आवश्यकतानां च अध्ययनं कृत्वा एतेषां अध्ययनानाम् आधारेण सुझावः अनुशंसाः च दत्ताः येन नूतनानां कानूनानां सफलकार्यन्वयनं सुनिश्चितं भवति” इति एकः अधिकारी अवदत्।

मेघालये राज्यस्य विधिविभागेन विभिन्नेषु जिल्हेषु अनेकाः संवेदीकरणकार्यक्रमाः आयोजिताः येन पुलिसाः अन्ये च कानूनप्रवर्तनाधिकारिणः त्रयः नूतनाः कानूनाः परिचिताः भवेयुः।

मणिपुरे मणिपुरविश्वविद्यालयेन त्रयाणां नूतनानां कानूनानां विषये जागरूकता-सह-संवेदनशीलता-अभियानस्य आयोजनं कृतम् । नूतनकायदानानां विषये जनसामान्यं जागरूकतां जनयितुं अस्य अभियानस्य उद्देश्यम् अस्ति।

मणिपुरे अद्यावधि ५०० तः अधिकाः पुलिस-अधिकारिणः प्रशिक्षिताः सन्ति ।

अरुणाचलप्रदेशे मुख्यसचिवः धर्मेन्द्रः गतसप्ताहे राज्यस्तरीयसञ्चालनसमितेः (एसएलएससी) त्रयाणां नूतनानां आपराधिककानूनानां कार्यान्वयनविषये बैठकं कृतवान्।

सः अवदत् यत् राज्यपुलिसः विधिविभागः च जुलैमासस्य प्रथमदिनात् आरभ्य नूतनानां कानूनानां कार्यान्वयनार्थं समर्पणेन कार्यं कुर्वन्ति।