विवाहाः सर्वदा मजेदाराः भवन्ति, ‘उडारियान्’ इत्यस्मिन् प्रचलति विवाहक्रमः अपि भिन्नः नास्ति ।

तस्य विषये वदन् अदितिः साझां कृतवती यत् – “वास्तविकजीवने विवाहाः मजेदाराः भवन्ति, परन्तु भवन्तः शूटिंग् कुर्वन्ति तदा तत् भिन्नं भवति इति अहं अनुभवामि । किञ्चित् व्यस्तं भवति यतोहि एतावन्तः परिदृश्याः नाटकानि च सन्ति, परितः बहवः जनाः सन्ति, अलङ्काराः, अन्यत् सर्वं च यत् भवता निबद्धव्यं भवति” इति ।

“किन्तु अद्यापि मजा अस्ति यतोहि नृत्यप्रदर्शनानि सन्ति, भवन्तः वेषं धारयितुं प्राप्नुवन्ति, तानि सर्वाणि च वस्तूनि। अतः, अहं अनुभवामि यत् इदं व्यस्तं भवति, परन्तु इदं मजेयम् अस्ति” इति सा अवदत्।

स्वप्नविवाहस्य विषये पृष्टा अदितिः टिप्पणीं कृतवती यत्, “अद्यापि मया एतस्य विषये न चिन्तितम्, परन्तु अहं अनुभवामि यत् अहं पूर्वमेव पञ्चवारं विवाहं कृतवान् इव एकस्मिन् शो मध्ये, यत्र त्रयः च चतुः च ऋतुः अपि अस्ति अहं मन्ये यत् अहं केवलं गत्वा न्यायालयविवाहं करिष्यामि। केवलं मजाकं करोमि।”

विवाहस्य क्रमाः प्रेक्षकाणां कृते अतीव सम्बद्धाः भवन्ति इति अभिनेत्री अवदत्, “अहं मन्ये जनाः विवाहस्य क्रमेण सह यथार्थतया सम्यक् सम्बद्धाः भवितुम् अर्हन्ति यतोहि अहं निश्चयेन जानामि यत् तेषां विवाहेषु वा विवाहेषु अपि ते उपस्थिताः सन्ति, ते अवश्यमेव अन्तिमे घटमानानि दृष्टवन्तः minute, and there are lot of crises and some relative issues and drama happening. केवलं तान् रोमाञ्चयति इति मन्ये।”

'उडारियान्' इत्यस्य निर्माणं रवि दुबे, सरगुन मेहता च स्वस्य बैनरस्य अन्तर्गतं ड्रीमियाता इन्टरटेन्मेण्ट् प्राइवेट् लि.

अस्मिन् कार्यक्रमे अविनेशरेखा, श्रेया जैनः च मुख्यभूमिकाः सन्ति ।

अस्मिन् कार्यक्रमे पूर्वं प्रियङ्काचहरचौधरी, ईशा मालवीया, अंकितगुप्ता, ट्विंकल् अरोड़ा, हितेशभारद्वाजः, अनुराजचहलः, अलीशाखानः च मुख्यभूमिकासु अभिनयम् अकरोत् ।

'उडारियान्' इत्यस्य प्रसारणं कलर्स् इत्यत्र भवति ।