नागपुरस्य राष्ट्रीयस्वयंसेवकसंघस्य प्रमुखः मोहनभागवतः सोमवासरे एकवर्षस्य अनन्तरम् अपि मणिपुरस्य शान्तिस्य पलायनस्य चिन्ताम् अभिव्यक्तवान् तथा च कलहग्रस्तस्य पूर्वोत्तरराज्यस्य स्थितिं प्राथमिकतापूर्वकं विचारणीयम् इति अवदत्।

अत्र रेशिमगहस्य डॉ. हेडगेवरस्मृतिभवनपरिसरस्य संगठनस्य 'कार्यकर्ता विकास वर्ग- द्वितीया' इत्यस्य समापनकार्यक्रमे आरएसएस-प्रशिक्षुणां समागमं सम्बोधयन् सः अवदत् यत् विभिन्नस्थानेषु समाजे च द्वन्द्वः उत्तमः नास्ति।

भागवतः देशस्य सर्वेषां समुदायानाम् एकतायाः विषये बलं दत्तवान्, यत् सः अवदत् यत् अतीव विविधम् अस्ति यद्यपि जनाः एतत् एकं न तु पृथक् इति अवगच्छन्ति।

सः निर्वाचनवाक्पटुतायाः उपरि गत्वा राष्ट्रस्य सम्मुखे समस्यासु ध्यानं दातुं आवश्यकतां बोधितवान्।

"मणिपुरं गत एकवर्षं यावत् शान्तिं प्रतीक्षते। मणिपुरे १० वर्षपूर्वं शान्तिः आसीत्। तत्र बन्दुकसंस्कृतिः समाप्तः इव अनुभूतम्। परन्तु राज्ये सहसा हिंसा दृष्टा" इति सः अवदत्।

"मणिपुरस्य स्थितिः प्राथमिकतापूर्वकं विचारणीया भविष्यति। निर्वाचनवाक्पटुतां अतिक्रम्य राष्ट्रस्य सम्मुखे समस्यासु ध्यानं दत्तुं आवश्यकता वर्तते" इति संघप्रमुखः प्रतिपादितवान्।

अशान्तिः प्रवृत्ता वा प्रवृत्ता वा, परन्तु मणिपुरं दहति, जनाः च तस्य अत्यन्तं तापस्य सामनां कुर्वन्ति इति आरएसएस-प्रमुखः अवदत्।

मणिपुरं गतवर्षस्य मेमासे मेइटेई-कुकी-समुदाययोः मध्ये हिंसायां पतितम् । ततः परं केचन २०० जनाः मृताः, गृहाणि, सर्वकारीयभवनानि च आतङ्कितानि बृहत्प्रमाणेन अग्निप्रकोपेन सहस्राणि जनाः विस्थापिताः

विगतदिनेषु जिरिबामतः नवीनहिंसायाः सूचना प्राप्ता अस्ति।

सद्यः एव आयोजितस्य लोकसभानिर्वाचनस्य विषये वदन् भागवतः अवदत् यत् परिणामाः बहिः सन्ति तथा च सर्वकारः निर्मितः अस्ति अतः किं कथं च अभवत् इत्यादिषु अनावश्यकं वार्तालापं परिहर्तुं शक्यते।

"कैसे हुआ, क्या हुआ" इति एतादृशेषु चर्चासु आरएसएसः न प्रवृत्तः इति सः अवदत्, संस्था केवलं मतदानस्य आवश्यकतायाः विषये जागरूकतां जनयितुं स्वकर्तव्यं करोति इति च अवदत्।

सः सत्ताधारीपक्षस्य विपक्षस्य च मध्ये सहमतिः आवश्यकी इति बोधितवान् यत् सामान्यहिताय (जनसमूहस्य) कार्यं कर्तुं शक्यते।

मतदानं बहुमतं प्राप्तुं भवति तथा च एषा स्पर्धा न तु युद्धम् इति भागवतः अवदत्।

परस्परं दुर्मुखं कुर्वन्तः राजनैतिकदलाः, नेतारः च एतेषां समुदायानाम् मध्ये दरारः भवितुम् अर्हन्ति इति न गृह्णन्ति इति सः उक्तवान्, आरएसएस-पक्षः अपि अकारणं तस्मिन् कर्ष्यते इति शोचितवान् च।

निर्वाचने सर्वदा पक्षद्वयं भवति किन्तु विजयाय असत्यस्य आश्रयः न करणीयः इति गौरवं भवितुमर्हति इति संघप्रमुखः प्रतिपादितवान्।

प्रौद्योगिक्याः उपयोगेन असत्यं प्रसारितम् (डीपफेक इत्यादीनां स्पष्टः सन्दर्भः) इति सः अजोडत् ।

देशे घटमानानां मार्ग-क्रोध-घटनानां विषये अपि भागवतः चिन्ताम् उक्तवान् ।

"भारतीयसमाजः विविधः अस्ति किन्तु सर्वे जानन्ति यत् एषः एकः समाजः अस्ति तथा च ते तस्य विविधतां अपि स्वीकुर्वन्ति। सर्वे एकीकृत्य अग्रे गन्तव्याः, परस्परं पूजामार्गस्य सम्मानं च कुर्वन्तु" इति सः अवदत्, सहस्रवर्षेभ्यः निरन्तरं अन्यायस्य कारणेन जनानां मध्ये दूरीः अभवन् इति च अवदत् .

आक्रमणकारिणः भारतम् आगत्य स्वविचारधारा स्वैः सह आनयन्ति स्म, यत् कतिपये अनुसृत्य, परन्तु तस्य दण्डः यत् देशस्य संस्कृतिः अस्याः विचारधारायाः प्रभावं न प्राप्नोति इति सः अवदत्।

सः अवदत् यत् इस्लामधर्मः, ईसाईधर्मः इत्यादिषु धर्मेषु सद्भावः मानवता च अवश्यमेव आलिंगनीया, सर्वेषां आस्थानां अनुयायिनां भ्रातृभगिनीरूपेण परस्परं सम्मानः करणीयः।

एतत् राष्ट्रं अस्माकं एव इति विश्वासं कृत्वा सर्वैः अग्रे गन्तव्यं यत् अस्मिन् भूमिः ये जायन्ते ते सर्वे अस्माकं स्वकीयाः इति भागवतः अवदत्।

केवलं एताः विदेशीयविचारधाराः एव सत्याः इति केषाञ्चन चिन्तनं तत् एव निवारणीयम् इति आरएसएस-प्रमुखः प्रतिपादितवान् ।

अतीतं विस्मृत्य सर्वाणि स्वकीयानि इति स्वीकुर्वन् जातिवादः सम्पूर्णतया बहिः क्षिप्तव्यः इति सः अवदत्।

सः आरएसएस-कार्यकर्तृभ्यः समाजे सामाजिकसौहार्दं प्रति कार्यं कर्तुं आह।

आरएसएस-प्रमुखः बन्दुकसंस्कृतेः, पारिवारिकमूल्यानां, संस्कृतिस्य च जलवायुविषयेषु, पर्यावरणसंरक्षणस्य च विषये अपि वदति स्म ।