इन्दौर, भारतस्य पुरातत्वसर्वक्षणेन मंगलवासरे मध्यप्रदेश उच्चन्यायालये आवेदनं दाखिलं यत् धारमण्डलस्य मध्ययुगीनयुगस्य संरचनायाः भोजशाला-कमलमौला मस्जिदसङ्कुलस्य सर्वेक्षणप्रतिवेदनं दातुं चतुर्सप्ताहस्य समयः याचते दीर्घकालीनः विवादः ।

याचिकायां तर्कः कृतः यत् हैदराबादस्य राष्ट्रियभूभौतिकसंशोधनसंस्थायाः (एनजीआरआइ), परिसरस्य ग्राउण्ड् पेनेट्रेटिङ्ग् रडार (जीपीआर)-भौगोलिकसूचनाप्रणाली (जीआईएस) सर्वेक्षणस्य समये एकत्रितस्य विशालस्य आँकडानां अध्ययनार्थं एएसआई इत्यस्मात् सप्ताहत्रयस्य समयः प्राप्तः अस्ति तथा च... अन्तिमप्रतिवेदनं प्रस्तुतं कुर्वन्तु।

हिन्दुसमुदायः भोजशालां वाग्देवी (देवी सरस्वती) इत्यस्य मन्दिरं मन्यते, मुस्लिमपक्षः तु ११ शताब्द्याः स्मारकं कमलमौला मस्जिद इति कथयति, ए.एस.आइ.

उच्चतमस्य इन्दौर-पीठिकायाः ​​आदेशानुसारं ए.एस.आइ.

एएसआई इत्यस्य नूतनः आवेदनः गुरुवासरे उच्चन्यायालये सुनवायीयै आगन्तुं शक्यते।

आवेदनपत्रे न्यायालयाय कथितं यत् एएसआई-संस्थायाः भोजशाला-परिसरस्य सर्वेक्षणं क्षेत्रे व्यत्यय-वृष्ट्या अपि विना किमपि विरामं न कृत्वा सम्पन्नम् अस्ति ।

याचिकानुसारं एनजीआरआई इत्यनेन विवादितस्थलस्य जीपीआर-जीआईएस सर्वेक्षणमपि सम्पन्नम् अस्ति तथा च हैदराबाद-आधारितेन संस्थायाः विस्तृत-अध्ययनं, विश्लेषणं, अधिक-अधिक-आँकडानां व्याख्यां च कृत्वा अन्तिम-प्रतिवेदनं दातुं एएसआई-तः सप्ताहत्रयस्य समयः याचितः अस्ति सर्वेक्षणस्य ६०० प्रोफाइल् ।

११ मार्च दिनाङ्के उच्चाधिकारिणा एएसआइ-संस्थायाः आदेशः आसीत् यत् "हिन्दुमोर्चा न्यायाय" इति संस्थायाः आवेदनेन परिसरस्य वैज्ञानिकसर्वक्षणं करणीयम् इति ।

परिसरस्य रक्षणं कुर्वती एएसआई-संस्थायाः सर्वेक्षणं मार्चमासस्य २२ दिनाङ्के आरब्धम्, अद्यैव अभ्यासः सम्पन्नः च ।

केन्द्रसर्वकारस्य एजेन्सी २००३ तमे वर्षे एप्रिल-मासस्य ७ दिनाङ्के आदेशं जारीकृतवती यतः परिसरस्य स्वरूपविषये विवादः उत्पन्नः यत्र हिन्दुभिः मुसलमानैः च अस्मिन् स्थले दावान् कृतः

विगत २१ वर्षेभ्यः प्रचलितस्य आदेशस्य अनुसारं भोजशालायां प्रतिमङ्गलवासरे हिन्दुभ्यः पूजां कर्तुं अनुमतिः अस्ति, मुसलमानानां तु प्रतिशुक्रवासरे तस्मिन् स्थले 'नमाज' अर्पयितुं अनुमतिः अस्ति।

हिन्दुमोर्चा एएसआई-आदेशितायाः एतस्याः व्यवस्थायाः याचिकायां आव्हानं कृतवान् अस्ति ।