नवीदिल्ली, केबिन् क्रू-हड़तालस्य कारणेन व्यत्ययेन आहतः एकसप्ताहस्य अनन्तरं अधिकारिणः अवदन् यत् एयर इण्डिया एक्स्प्रेस् इत्यस्य परिचालनं प्रायः सामान्यं जातम् अस्ति तथा च मंगलवासरे विमानस्य रद्दीकरणं नासीत्।

वाहके कथितस्य दुर्व्यवस्थापनस्य विरोधं कुर्वन् केबी-दलस्य एकः विभागः गतसप्ताहे रोगी इति सूचनां दत्तवान् आसीत् । फलतः गतमङ्गलवासरात् आरभ्य विमानयानस्य शतशः विमानयानानि रद्दीकर्तुं अभवन् ।

एकः अधिकारी अवदत् यत् परिचालनं सामान्यं जातम् अस्ति तथा च सर्वाणि निर्धारितविमानयानानि मंगलवासरे संचालिताः।

अन्यः अधिकारी अवदत् यत् विमानसेवा ३४५ विमानयानानि परिचालितवती, कोऽपि विमानयानं रद्दं न जातम्। गतमङ्गलवासरात् परं प्रथमदिनम् अस्ति यदा n रद्दीकरणं जातम् अस्ति तथा च अद्य कुलसेवासु प्रायः 201 अन्तर्राष्ट्रीयविमानयानानि आसन् इति अधिकारी अजोडत्।

केबिन-दलस्य हड़तालं गतगुरुवासरे आहूता आसीत् तथा च टाटा-समूहस्य स्वामित्वेन स्थापितेन वाहकेन राष्ट्रराजधानीयां मुख्यश्रम-आयुक्तेन आहूतानां सुलह-समागमस्य अनन्तरं २५ केबिन-चालकानाम् कृते निर्गतानि समाप्ति-पत्राणि अपि निवृत्तानि।

एयर इण्डिया एक्स्प्रेस् इत्यस्य आधिकारिकं किमपि टिप्पणी न अभवत् ।

विमानसेवायां कथितस्य दुर्व्यवस्थापनस्य विरोधार्थं केबिन-दलस्य एकेन विभागेन कृते हड़तालेन मंगलवासरात् आरभ्य शतशः विमानयानानि रद्दीकर्तुं बाध्यता अभवत्।

गुरुवासरे हड़तालं स्थगितम् अभवत् तथा च वाहकेन राष्ट्रियराजधानीयां मुख्यश्रमआयुक्तेन आहूतस्य सुलहसमागमस्य अनन्तरं 25 केबिनचालकदलेभ्यः जारीकृतानि समाप्तिपत्राणि अपि निवृत्तानि।

अस्मिन् सत्रे विमानसेवायाः, एयर इन्डी एक्स्प्रेस् कर्मचारीसङ्घस्य (AIXEU) च प्रतिनिधिभिः सहभागिता आसीत् ।

रविवासरे विज्ञप्तौ संघेन उक्तं यत् ये सर्वे केबिन-चालकाः sic इति निवेदितवन्तः ते पुनः सम्मिलिताः सन्ति तथा च "तथा केबिन-दलस्य पक्षतः कोऽपि विलम्बः नास्ति" इति।

"ये सर्वे केबिन-दलस्य सदस्याः रोगी इति निवेदितवन्तः, ते २०२४ तमस्य वर्षस्य मे-मासस्य ११ दिनाङ्कपर्यन्तं स्वकर्तव्यं सम्मिलितवन्तः" इति तत्र उक्तम् आसीत् ।