नवीदिल्ली [भारत], अखिलभारतीयफुटबॉलसङ्घेन शुक्रवासरे नवीदिल्लीनगरे फीफामहिलाविकासकार्यक्रमस्य भागरूपेण फीफाविशेषज्ञेन सिमोनटोसेल्लिना संचालितस्य महिलाफुटबॉलरणनीतिकार्यशालायाः आयोजनं कृतम्।

राज्यसङ्घस्य सदस्याः, IWL क्लबाः, तथा च भारतस्य क्रीडाप्राधिकरणस्य (SAI), संयुक्तराष्ट्रसङ्घस्य, यूनेस्को, यूनिसेफस्य च अतिथयः, एआइएफएफस्य उपाध्यक्षः एनए हरिसः, एआईएफएफस्य कार्यवाहकमहासचिवः एम सत्यनारनन्, एआईएफएफस्य महिलासमित्याः अध्यक्षा वालङ्का आलेमाओ च... भारते महिलापदकक्रीडायाः विकासाय विविधाः रणनीतयः योजना च चर्चां कृत्वा आगामिपञ्चषड्वर्षाणां कृते महिलाफुटबॉलरणनीतिं निर्मातुं महिलासमित्याः सदस्याः शबाना रब्बानी, माधुरीमराजछात्रपतिः, चित्रगंगाधरणः, थोङ्गम तबबीदेवी च कार्यशालायां भागं गृहीतवन्तः।

प्रतिभागिनां स्वागतं कुर्वन् एआइएफएफ-उपाध्यक्षः एनए हरिस् अवदत् यत् - "महिला-फुटबॉल-क्रीडायां वयं यत् किमपि कर्तुं प्रयत्नशीलाः स्मः, तत् उत्तमं परिणामं आनेतव्यम्। अपि च प्राप्तुं अस्माभिः अधिकं ध्यानं दातव्यम्। ध्यानं आनेतुं अस्माकं अधिकं अनुशासितत्वं आवश्यकम्। भारते विगतकेषु वर्षेषु फुटबॉल-क्रीडायाः उत्तमः विकासः अभवत्, विशेषतः महिला-फुटबॉल-क्रीडायां अस्माकं अध्यक्षः कल्याणचौबे-महोदयः, कार्यवाहक-महासचिवः, श्रीमान् एम सत्यनारायणः च अस्मिन् पक्षे परिश्रमं कुर्वन्ति इति मम विश्वासः अस्ति यत् महिलानां फुटबॉल-क्रीडा बहु उत्तमं कर्तुं शक्नोति द्रुततरगत्या” इति ।महिला-फुटबॉल-रणनीति-कार्यशालायाः उद्देश्यं भारतीय-महिला-फुटबॉल-क्रीडां देशस्य कृते सुसंगतं चिन्तनात्मकं च क्रीडा-वस्त्रं प्रति अग्रे सारयितुं योजनां कर्तुं, तृणमूल-स्थले अधिकतम-सहभागितायाः माध्यमेन च सुदृढ-संरचनायाः निर्माणं कर्तुं च अस्ति |. सफलस्य महिलाराष्ट्रीयदलस्य निर्माणार्थं फुटबॉलविकासस्य समग्रदृष्टिकोणं निर्मातुं एकत्रितानां सर्वेषां हितधारकाणां संयुक्तप्रयत्नः आसीत् अन्तिमलक्ष्यं २०३१ तमे वर्षे फीफामहिलाविश्वकपस्य ११ तमे संस्करणे योग्यतायाः आधारेण योग्यतां प्राप्तुं भवति ।

एआईएफएफ-सङ्घस्य कार्यवाहकः महासचिवः एम सत्यनारायणः अवदत् यत्, "अस्माकं अतीव सकारात्मका कार्यशाला अभवत् तथा च अत्र संयुक्तराष्ट्रसङ्घस्य, यूनिसेफस्य, यूनेस्को-संस्थायाः प्रतिनिधिभिः सह अपि वयं प्रसन्नाः स्मः। न केवलं क्लब-राज्यप्रतिनिधिभिः अन्यैः हितधारकैः च सह फलप्रदः दिवसः आसीत्, अपितु referees also.

"अस्माकं वरिष्ठमहिलादलं दृष्ट्वा वयं आशास्महे यत् आगामिषु कतिपयेषु वर्षेषु फीफा-क्रमाङ्कने 40-परिधिं यावत् आरोहिष्यामः यदि वयं तस्मिन् गुणवत्तापूर्णं कार्यं कौशलं च स्थापयामः। वृद्धिः केवलं क्रीडकानां उपरि न अपितु प्रबन्धनं कुर्वतां जनानां उपरि निर्भरं भवति the game अद्य वयं एतेषां सर्वेषां पक्षानाम् चर्चां कृतवन्तः तथा च श्रीमान् Toselli इत्यस्य विशेषज्ञता अस्माकं कृते महत्त्वपूर्णा आसीत् यत् राज्येभ्यः, क्लबेभ्यः, प्रायोजकेभ्यः च एकः विशालः संयुक्तः प्रयासः भविष्यति एकं वस्तु किन्तु बालिकाः निरन्तरं संगठितं च फुटबॉलक्रीडां कर्तुं अस्माकं प्रेरणा अस्ति।"कार्यशालायां चर्चां कृतवन्तः प्रमुखाः केन्द्रीकरणक्षेत्राणि (स्तम्भाः) आसन् - राष्ट्रियदलानि, प्रतियोगिताः, तृणमूलानि, क्षमतानिर्माणं, शासनं च।

फीफा-महिला-फुटबॉल-तकनीकी-विशेषज्ञः सिमोन-टोसेल्लि-इत्यनेन उक्तं यत्, "प्रथमं एआइएफएफ-सङ्घस्य कृते महतीं अभिनन्दनं यत् एतत् सामरिक-कार्यशालां एकत्र स्थापयति। वयं कतिपयान् मासान् यावत् सहकार्यं कुर्मः, प्रमुख-हितधारकाणां आगमनार्थं च एतस्याः कार्यशालायाः आयोजनं कर्तुं उद्देश्यम् आसीत् .अत्र भारतीयक्लबेषु फुटबॉल-क्रीडायाः मुख्याः अभिनेतारः भिन्न-भिन्न-क्षेत्रेभ्यः, राज्येभ्यः, लीग-आयोजकेभ्यः च सन्ति, तृणमूल-युवा-विकासः, स्पर्धा, अभिजात-शासनम् इत्यादीनां प्रमुख-रणनीतिक-निर्देशानां, स्तम्भानां च प्रस्तावः, ततः उद्घाटनम् | चर्चां कृत्वा वास्तविकतां श्रुत्वा, तेषां प्रतिक्रियाः अवगन्तुं, निवेशान् च, अस्माकं कृते रणनीतिं निर्मातुं विचारयितुं विश्लेषितुं च कार्यशाला गतिशीलः आसीत्, अस्माकं सुन्दरं सहभागिता आसीत्, अधुना वयं अग्रिमपदे कार्यं कुर्मः रणनीतिं एकीकृत्य अन्तिमरूपेण निर्धारयितुं अस्य सत्रस्य विश्लेषणं कर्तुं कार्यम्।"

एआइएफएफ-कार्यकारीसमितेः सदस्या एआइएफएफ-महिलासमितेः अध्यक्षा च वालङ्का अलेमाओ अवदत् यत् - "महिला-फुटबॉल-क्रीडायां जीवनस्य सर्वेषु क्षेत्रेषु इव समावेशीत्वं महत्त्वपूर्णम् अस्ति । यदि सर्वे तस्मिन् संलग्नाः सन्ति, दलं च सशक्तं भवति तर्हि आकाशस्य the limit is a great country; on. तत्र सामूहिककार्यं बहु विचाराः च उक्ताः अधुना, अद्य यत् उक्तं तत् अस्माकं कार्यम् अस्ति।एसएआइ-संस्थायाः उपमहानिदेशकः शिवशर्मा अवदत् यत् - "प्रायः कथ्यते यत् भारते महिलानां फुटबॉलः पुरुषाणां फुटबॉलक्रीडायाः अपेक्षया श्रेष्ठः अस्ति। अन्येषां बहूनां विषयाणां विषये अपि तत् वक्तुं शक्यते। आशास्ति यत् भारतीयपदकक्रीडा विश्वपरिधिं प्रविशति अग्रिमदशके भारतं २०३६ तमे वर्षे ओलम्पिकस्य आतिथ्यं कर्तुं योजनां करोति।अहम् आशासे यत् भारतीयमहिलापदकक्रीडा तावत्पर्यन्तं सज्जा अस्ति अतः वयं प्रतिस्पर्धात्मकं दलं स्थापयितुं शक्नुमः।"