नवीदिल्ली [भारत], अखिलभारतीयफुटबॉलसङ्घः मंगलवासरे दिल्लीनगरस्य फुटबॉलगृहे यौन-उत्पीडननिवारणविषये (PoSH) कार्यशाला आयोजितवती।

कार्यशालायां एआइएफएफ-सङ्घस्य कार्यकारीसमित्याः सदस्याः, सदस्य/राज्यसङ्घस्य प्रतिनिधिः, फुटबॉल-गृहस्य कर्मचारी च उपस्थिताः आसन् ।

सत्रस्य संचालनं eMinds Legal, Gurugram इत्यस्मात् प्रीतिपहवा इत्यनेन कृतम्। सत्रस्य कालखण्डे पहवा कार्यस्थले महिलानां यौन उत्पीडनस्य (निवारणं, निषेधः, निवारणं च) अधिनियमस्य, २०१३ तमस्य वर्षस्य सर्वान् महत्त्वपूर्णान् प्रावधानानपि कार्यस्थले यौन उत्पीडनस्य निषेधस्य, निवारणस्य, निवारणस्य च नूतनायाः एआईएफएफ नीतेः (AIFF PoSH नीतिः) सह कवरं कृतवान् .

पश्चात् एआइएफएफ-महोदयस्य कार्यवाहकमहासचिवः एम सत्यनारायणः सत्रस्य सफलसञ्चालनार्थं पहवा-सर्वप्रतिभागिनां धन्यवादं दत्तवान् ।