राज्यसङ्घस्य सदस्याः, IWL क्लबाः, तथा च भारतस्य क्रीडाप्राधिकरणस्य , संयुक्तराष्ट्रस्य, यूनेस्को, यूनिसेफस्य च अतिथयः, एआइएफएफ-उपाध्यक्षः एन.ए.हरिसः, एआईएफएफस्य कार्यवाहकमहासचिवः एम समितिसदस्याः शबाना रब्बानी, माधुरीमराज छत्रपति, चित्रगंगाधरन, थोंगम तबबी देवी, भारते महिलापदकक्रीडायाः विकासाय विविधाः रणनीतयः योजना च चर्चां कृत्वा आगामिपञ्चषड्वर्षाणां कृते महिलाफुटबॉलरणनीतिं निर्मातुं कार्यशालायां भागं गृहीतवन्तः।

“महिलापदकक्रीडायां यत् किमपि कर्तुं प्रयत्नशीलाः स्मः, तत् उत्तमं परिणामं दातव्यम् । एतत् च प्राप्तुं अस्माभिः अधिकं ध्यानं दातव्यम्। ध्यानं आनेतुं अस्माकं अधिकं अनुशासितत्वं आवश्यकम्। भारते विगतकेषु वर्षेषु विशेषतः महिलापदकक्रीडायां फुटबॉलक्रीडायाः सुविकासः अभवत् । अस्मिन् पक्षे अस्माकं अध्यक्षः कल्याणचौबे कार्यवाहकमहासचिवः एम. सत्यनारायणः च परिश्रमं कुर्वन्ति। अहं विश्वसिमि यत् महिलानां फुटबॉलक्रीडा द्रुततरगत्या बहु उत्तमं कर्तुं शक्नोति” इति एआइएफएफ-उपाध्यक्षः एन.ए.हरिस् अवदत् ।

महिला-फुटबॉल-रणनीति-कार्यशालायाः उद्देश्यं भारतीय-महिला-फुटबॉल-क्रीडां देशस्य कृते सुसंगतं चिन्तनात्मकं च क्रीडा-वस्त्रं प्रति अग्रे सारयितुं योजनां कर्तुं, तृणमूल-स्थले अधिकतम-भागीदारीद्वारा च सुदृढ-संरचनायाः निर्माणं कर्तुं च अस्ति |.

एआईएफएफ-सङ्घस्य कार्यवाहकः महासचिवः एम. सत्यनारायणः अवदत् यत्, "अस्माकं अतीव सकारात्मका कार्यशाला अभवत् तथा च अत्र संयुक्तराष्ट्रसङ्घस्य, यूनिसेफस्य, यूनेस्को-सङ्घस्य च प्रतिनिधिभिः सह वयं प्रसन्नाः स्मः। न केवलं क्लब-राज्य-प्रतिनिधिभिः अन्यैः हितधारकैः च सह फलप्रदः दिवसः आसीत् , परन्तु रेफरी अपि वयं खेलो इण्डिया लीग् इत्यस्य धन्यवादेन बालिकानां संख्यायां वृद्धिं दृष्टवन्तः, एषा रणनीतिः समुचितसमये आगच्छति, योजनां कृत्वा तदर्थं कार्यं कर्तुं अपेक्षया उत्तमं किमपि नास्ति।

सफलस्य महिलाराष्ट्रीयदलस्य निर्माणार्थं फुटबॉलविकासस्य समग्रदृष्टिकोणं निर्मातुं समागतानाम् सर्वेषां हितधारकाणां संयुक्तप्रयत्नः आसीत् अन्तिमलक्ष्यं २०३१ तमे वर्षे फीफामहिलाविश्वकपस्य ११ तमे संस्करणे योग्यतायाः आधारेण योग्यतां प्राप्तुं भवति ।

"प्रथमं एआइएफएफ इत्यस्मै महतीं अभिनन्दनं यत् एतत् रणनीतिककार्यशालां एकत्र स्थापयति। वयं कतिपयान् मासान् यावत् सहकार्यं कुर्मः तथा च मुख्यहितधारकाः आगच्छन्ति इति एतस्य कार्यशालायाः आयोजनं कर्तुं उद्देश्यम् आसीत्। अत्र भारतीयक्लबेषु फुटबॉलस्य मुख्याः अभिनेतारः विभिन्नप्रदेशेभ्यः, राज्येभ्यः, लीग-आयोजकेभ्यः च सन्ति “ ।

“अस्माभिः तान् आमन्त्रितवन्तः यत् ते तृणमूल, युवाविकासः, स्पर्धा, अभिजातशासनम् इत्यादीनां प्रमुखानां रणनीतिकदिशानां स्तम्भानां च प्रस्तावम् अकुर्वन्, ततः चर्चां उद्घाट्य वास्तविकतां श्रोतुं, तेषां प्रतिक्रियां, निवेशान् च अवगन्तुं, अस्माकं कृते विचारयितुं विश्लेषितुं च रणनीति। कार्यशाला गतिशीलः आसीत्, अस्माकं सुन्दरः सहभागिता आसीत्, अधुना वयं अग्रिमपदे कार्यं कुर्मः। रणनीतिं एकीकृत्य अन्तिमरूपेण निर्धारयितुं अस्य सत्रस्य विश्लेषणं अन्यत् कार्यं भविष्यति" इति फीफा-महिला-फुटबॉल-तकनीकी-विशेषज्ञः सिमोन-टोसेल्लि अवदत्

“महिलापदकक्रीडायां सर्वेषु क्षेत्रेषु इव समावेशीत्वं महत्त्वपूर्णम् अस्ति । यदि सर्वे तस्मिन् संलग्नाः सन्ति, तथा च दलं दृढं भवति, तर्हि आकाशस्य सीमा अस्ति। भारतं महान् देशः अस्ति; भारतस्य सौन्दर्यं तस्य विविधता अस्ति। अस्माकं भिन्नभाषाभिः, धर्मैः, संस्कृतिभिः, भोजनैः च सह विविधता अस्ति । परन्तु अस्मान् यत् स्थापयति तत् एकं हृदयं एकं प्रेम च। अस्माभिः एकाग्रतां स्थापयितुं आवश्यकाः स्काउट्-जनाः एव सन्ति” इति । एआइएफएफ-कार्यकारीसमितेः सदस्या एआइएफएफ-महिलासमितेः अध्यक्षा च वालङ्का अलेमाओ अवदत् ।

“भारते महिलानां पादकन्दुकं पुरुषपदकक्रीडायाः अपेक्षया श्रेष्ठम् इति बहुधा कथ्यते । अन्येषां बहूनां विषयाणां विषये अपि तत् वक्तुं शक्यते। आशास्ति यत् आगामिदशके भारतीयपदकक्रीडा विश्वपरिक्रमे प्रवेशं करिष्यति। भारतं २०३६ तमे वर्षे ओलम्पिकस्य आतिथ्यं कर्तुं योजनां कुर्वन् अस्ति।अहम् आशासे यत् तावत्पर्यन्तं भारतीयमहिलापदकक्रीडा सज्जा अस्ति अतः वयं प्रतिस्पर्धात्मकं दलं स्थापयितुं शक्नुमः” इति एसएआइ-संस्थायाः उपमहानिदेशकः शिवशर्मा अपि अवदत्