मुम्बई, अभिनेता दम्पती ऋचा चढा, अली फजल च अन्यस्याः उपलब्धेः उत्सवं कुर्वन्ति यतः तेषां निर्मितं चलच्चित्रं "Girls Will Be Girls" इति लॉस एन्जल्सनगरस्य भारतीयचलच्चित्रमहोत्सवे ग्राण्ड् जूरीपुरस्कारं प्राप्नोति।

चढा, फजल च ३७ वर्षीयौ गतवर्षे स्वस्य निर्माणगृहं पुशिंग् बटन्स् स्टूडियो इति प्रारब्धवन्तौ । तदनन्तरं "'बालिका बालिकाः भविष्यन्ति" इति चलच्चित्रस्य घोषणा अभवत्, यस्य निर्देशनं शुचि तलती आसीत्, यत्र कानी कुसृतिः, प्रीति पाणिग्रही च मुख्यभूमिकायां अभिनयम् अकरोत् ।

महोत्सवे नवीनतमविजयेन परियोजनायाः सफलतायां वृद्धिः कृता अस्ति तथा च पूर्वं रोमानियादेशस्य ट्रान्सिल्वेनिया अन्तर्राष्ट्रीयचलच्चित्रमहोत्सवे, फ्रान्सदेशस्य बियारित्ज् चलचित्रमहोत्सवे च भव्यपुरस्काराः प्राप्ताः सन्ति

नवीनतमविजयस्य विषये साझां कुर्वन् चढा इत्यनेन तत् "अविश्वसनीयः सम्मानः" इति उक्तम् ।

"इफ्ला-संस्थायां ग्राण्ड्-जूरी-पुरस्कारं प्राप्तुं अविश्वसनीयः सम्मानः अस्ति। अस्माकं सम्पूर्णस्य दलस्य परिश्रमस्य समर्पणस्य च एतादृशे प्रतिष्ठित-मञ्चे मान्यतां प्राप्य आनन्ददायकम् अस्ति। 'गर्ल्स विल् बी गर्ल्स्' इति अस्माकं हृदयस्य समीपस्थः कथा अस्ति, अस्माकं च रोमाञ्चिताः सन्ति यत् वैश्विकरूपेण प्रेक्षकैः सह निरन्तरं प्रतिध्वनितुं शक्नोति एतत् अस्मिन् मासे चलच्चित्रस्य तृतीया विजयः अस्ति यत् विशालम् अस्ति।

"प्रतिक्रिया अतीव अभवत् तथा च चलच्चित्रं यत् प्रेम प्राप्नोति तत् यथार्थतया अपवादात्मकम् अस्ति। निर्मातृरूपेण उत्तमं पदार्पणं कृत्वा वयं अधिकं प्रसन्नाः भवितुम् न शक्तवन्तः" इति सा प्रेसविज्ञप्तौ अवदत्।

फजलः अपि अवदत्, "इयं यात्रा जादुई इत्यस्मात् न्यूनं नासीत्। सनबर्न् तः कान्स् यावत् अधुना इफ्ला यावत् प्रत्येकं प्रशंसा प्रामाणिककथाकथनस्य शक्तिविषये अस्माकं विश्वासं पुनः पुष्टयति। वयं प्राप्तस्य समर्थनस्य प्रेमस्य च कृते कृतज्ञाः स्मः, वयं च स्मः 'Girls Will Be Girls' अग्रे कुत्र गमिष्यति इति द्रष्टुं उत्साहितः।"

क्रॉलिंग् एन्जेल् फिल्म्स्, ब्लिङ्क् डिजिटल, फ्रान्सस्य डोल्से वीटा फिल्म्स् इत्येतयोः सह पुशिंग् बटन्स् स्टूडियो इत्यस्य अन्तर्गतं अस्य चलच्चित्रस्य निर्माणं कृतम् अस्ति ।

एतत् चलच्चित्रं १६ वर्षीयायाः मीरा (पानिग्रही) इत्यस्याः कथायाः अनुसरणं करोति, यस्याः मातुः सह तनावपूर्णः सम्बन्धः अस्ति । पश्चात् सा हिमालयस्य आवासीयविद्यालये प्रेषिता भवति, किशोरप्रेमस्य यात्रां च स्त्रीकामस्य सामाजिकविवेकस्य चक्षुषा अन्वेषयति