नवीदिल्ली, दिल्लीपुलिसः मंगलवासरे अत्र न्यायालये अवदत् यत् जेएनयू-नगरस्य पूर्वछात्रः उमरखालिदः २०२० तमे वर्षे दिल्ली-दङ्गानां प्रकरणे जमानत-याचना-विरुद्धं तर्कं सम्पन्नं कृत्वा सोशल-माध्यमेन स्वस्य पक्षे मिथ्या-कथां प्रवर्धितवान्।

२०२० तमे वर्षे उत्तरदिशि दिल्लीसाम्प्रदायिकदङ्गानां पृष्ठतः कथितस्य बृहत्तरस्य षड्यंत्रस्य आरोपी खालिदः अस्ति । तस्य विरुद्धं कठोरस्य अवैधक्रियाकलाप (निवारण) अधिनियमस्य (UAPA) आरोपः कृतः अस्ति ।

खालिदस्य जमानतयाचनायाः विरुद्धं तर्काः मंगलवासरे अतिरिक्तसत्रन्यायाधीशस्य समीरबाजपेयस्य समक्षं दत्ताः।

विशेषलोकअभियोजकः अमितप्रसादः अवदत् यत् खालिदस्य मोबाईलफोनदत्तांशैः ज्ञायते यत् सः केषाञ्चन अभिनेतानां, राजनेतानां, कार्यकर्तृणां, प्रसिद्धानां च सम्पर्कं कृतवान् अस्ति तथा च दिल्लीपुलिसविरुद्धं कतिपयैः समाचारपोर्टैः तेभ्यः केचन लिङ्कानि प्रेषितवान्।

एतानि लिङ्कानि एकं विशेषं कथनं सेट् कर्तुं तस्य प्रवर्धनार्थं च स्वस्य सामाजिकमाध्यमलेखेषु साझां कर्तुं अनुरोधेन सह प्रेषिताः आसन्।

एतेषां जनानां सह स्वस्य गपशपस्य उद्धरणं दत्त्वा -- येषां सामाजिकमाध्यमस्य पर्याप्तं अनुसरणं भवति -- प्रसादः अवदत् यत् खालिद् षड्यंत्रस्य भागत्वेन स्वस्य कथनं प्रवर्धितवान्।

एसपीपी न्यायालये एकं वीडियो क्लिप् अपि वादयति स्म, यत्र खालिदस्य पितुः साक्षात्कारः एकेन समाचारद्वारेण कृतः आसीत् ।

एसपीपी इत्यनेन उक्तं यत् तस्य पिता पोर्टल् इत्यस्मै अवदत् यत् तेषां विश्वासः th सर्वोच्चन्यायालये नास्ति। "तेषां सर्वोच्चन्यायालये विश्वासः नास्ति, अतः च निष्पक्षन्यायालये आगताः। एतादृशं ते कथनं (हाय पक्षे) सृजन्ति" इति सः अवदत्।

एसपीपी इत्यनेन उक्तं यत् खालिद् इत्यनेन एकस्य विशेषस्य शीर्षन्यायालयस्य कार्यवाहीयाः अनन्तरं विरोधान्दोलनानां समयनिर्धारणाय व्हाट्सएप् समूहस्य सदस्येभ्यः अनुरोधः कृतः।

सः खालिदस्य अन्यैः सह अभियुक्तैः सह समतां याचमानस्य विवादं अपि अङ्गीकृतवान् येषां जमानतः प्राप्तः अस्ति।

खालिदस्य वकिलस्य खण्डनार्थं बुधवासरस्य कृते एषः विषयः स्थापितः अस्ति।

खालिदः अन्येषां च कतिपयानां विरुद्धं आतङ्कवादविरोधी कानूनस्य यूएपीए भारतीयदण्डसंहितायां अनेकप्रावधानानाम् अन्तर्गतं फरवरी २०२० तमे वर्षे कृतस्य दङ्गानां "मास्टरमाइण्ड्" इति कथितरूपेण आरोपितः अस्ति, यस्मिन् ५३ जनाः मृताः ७० तः अधिकाः घातिताः च अभवन्

नागरिकता (संशोधनकानून (CAA) (CAA) तथा राष्ट्रियनागरिकपञ्जीकरणस्य (NRC) विरोधेषु हिंसा उत्पन्ना आसीत्।