द्वयोः शिकायतयोः अनुसारं प्रथमे प्रकरणे त्रयः युवकाः अम्बेडकरनगरसपा-सपात्रे प्रतिवेदनं दाखिलवन्तः, यत् हवालदाराः तान् ताडितवन्तः, गृहे निरुद्धाः, ८०,००० रुप्यकाणि च गृहीतवन्तः इति दावान् कृतवन्तः

द्वितीयघटनायां अन्यः व्यक्तिः आरोपितवान् यत् सः पुलिस-चौकीयां निरुद्धः, ताडितः, ३०,००० रूप्यकाणि दातुं बाध्यः च अभवत् ।

अम्बेडकरनगरस्य पुलिस अधीक्षकः कौस्तुभः त्रयः हवलदाराः निलम्बितवन्तः
, नवनीत राणा, तथा परवेज।

एएसपी-पदवी-अधिकारिणः नेतृत्वे विशेष-अनुसन्धान-चायस्य (SIT) निर्माणं कृत्वा अन्वेषणम् अपि आरब्धवान् अस्ति ।

“प्रारम्भिक अन्वेषणेन ज्ञायते यत् th अभियुक्तपक्षयोः मध्ये विवादानाम् सौहार्दपूर्णतया निराकरणस्य अनन्तरम् अपि हवालदाराः बोट् प्रकरणेषु धनं आग्रहयन्ति स्म” इति अधिकारी अवदत्।

सपा त्रयाणां हवलदारानाम् अपि सूचनाः जारीकृत्य तेषां कार्याणां व्याख्यानं याचते। निष्पक्षतां सुनिश्चित्य एसआईटी-मध्ये द्वौ पुलिस-वृत्त-पदाधिकारिणौ समाविष्टौ स्तः।