लखनऊ, उत्तरप्रदेशविधानपरिषदः त्रयोदश नवनिर्वाचितसदस्यानां शुक्रवासरे विधानभवने शपथग्रहणं कृतम्।

नवनिर्वाचितानाम् एमएलसी-दलस्य शतसदस्यानां उच्चसदनस्य शपथग्रहणानन्तरं समाजवादीपक्षस्य बलं १० यावत् वर्धते, अधुना सदनस्य विपक्षनेतृपदस्य योग्यतां प्राप्नोति

१४ मार्च दिनाङ्के उत्तरप्रदेशविधानपरिषदः द्विवार्षिकनिर्वाचने १३ अभ्यर्थिनः निर्विरोधरूपेण निर्वाचिताः इति घोषिताः -- राष्ट्रियलोकतांत्रिकगठबन्धनस्य (एनडीए) दश अभ्यर्थिनः, समाजवादीपक्षस्य त्रयः च

एसपी पूर्वं एलओपी पदस्य योग्यतां न प्राप्नोत् यतः एमएलसी इत्यस्य अपेक्षितसङ्ख्यायां न्यूनता अभवत्। भाजपा-नेतृत्वेन एनडीए-पक्षस्य विधानपरिषदे यथा यूपी-विधानसभायां क्रूरबहुमतं वर्तते।

यूपी विधानपरिषदः प्रमुखसचिवः राजेशसिंहः अवदत् यत् सपासङ्गमे अधुना लोपपदार्थं आवश्यकाः सङ्ख्याः सन्ति।

शुक्रवासरे सायं यूपी विधानपरिषदः अध्यक्षः कुंवरमनवेन्द्रसिंहः विधानभवनस्य तिलकभवने १३ नवनिर्वाचितसदस्यानां सदस्यतायाः शपथं दत्तवान्।

शपथग्रहणं कृतवन्तः एमएलसीषु भारतीयजनतापक्षस्य डॉ महेन्द्रसिंह, विजयबहादुर पाठक, अशोक कटरिया, रामतीर्थसिंघल, संतोषसिंह, धर्मेन्द्रसिंह, मोहित बेनीवाल च सन्ति।

एनडीए सहयोगी अपना दल (स) के आशीष पटेल, सुहेलदेव भारतीय समाज पार्टी के विचेलाल, राष्ट्रीय लोकदल के योगेश चौधरी ने भी शपथ ग्रहण किया।

समाजवादी पार्टी के बलराम यादव, शाह आलम, किरण पाल कश्यप च विधानभवने शपथं गृहीतवन्तः।