किम इत्यस्मै सन्देशे पुटिन् उक्तवान् यत् उत्तरदिशि तस्य यात्रायाः कारणात् द्वयोः देशयोः कृते विभिन्नक्षेत्रेषु लाभप्रदसहकार्यं प्राप्तुं मार्गाः उद्घाटिताः इति कोरियादेशस्य केन्द्रीयसमाचारसंस्थायाः (KCNA) उद्धृत्य योन्हाप्-समाचारसंस्थायाः सूचना अस्ति।

उत्तरकोरियादेशस्य आधिकारिकनाम डेमोक्रेटिक इति संक्षिप्तनामस्य उपयोगेन केसीएनए-संस्थायाः कथनमस्ति यत्, "सः अवदत् यत् डीपीआरके-देशस्य तस्य हाले एव राज्ययात्रायाः विशेषं महत्त्वं वर्तते यतः एतेन मास्को-प्योङ्गयाङ्ग-योः सम्बन्धाः अभूतपूर्व-उच्चस्तरस्य व्यापक-रणनीतिक-साझेदारी-पर्यन्तं उन्नताः अभवन् कोरिया जनगणराज्य।

पुटिन् उक्तवान् यत् उत्तरस्य नेता एकः "सम्मानितः अतिथिः" अस्ति यस्य रूसः सर्वदा प्रतीक्षते, किमस्य सुस्वास्थ्यं सफलतां च कामना।

बुधवासरे शिखरसम्मेलनवार्तायाः अनन्तरं पुटिन् किम च व्यापकरणनीतिकसाझेदारीसन्धिं कृतवन्तौ यस्मिन् पक्षे कश्चन अपि आक्रमणः भवति चेत् विलम्बं विना सैन्यसहायतां दातुं आह्वयति। २४ वर्षेभ्यः परं पुटिन् इत्यस्य उत्तरकोरियादेशस्य प्रथमयात्रा अभवत् ।

पुटिन् अपि किम इत्यनेन सह अग्रिमशिखरसम्मेलनं मास्कोनगरे आयोजयितुं आशां प्रकटितवान् इति रूसीमाध्यमेषु उक्तम्।

इदानीं उत्तरकोरियादेशः युक्रेनसैनिकानाम् निन्दां कृतवान् यत् "अस्मिन् सप्ताहे अमेरिकादेशेन आपूर्तिकृतैः आर्मी टैक्टिकल मिसाइल सिस्टम्स् (ATACMS) क्षेपणास्त्रैः रूसेन विलीनस्य क्रीमियाद्वीपसमूहे आक्रमणं कृतम्" इति।

केसीएनए इत्यनेन पृथक् प्रेषणेन उक्तं यत्, "युक्रेनदेशस्य कठपुतलीसमूहाः लापरवाह आतङ्कवादीकार्येषु लम्बन्ते यतः देशः रूसदेशेन सह सैन्यसङ्घर्षेण पुनः पुनः पराजयस्य सामनां कृतवान्" इति केसीएनए इत्यनेन पृथक् प्रेषणेन उक्तं यत् एतत् आक्रमणं वाशिङ्गटनस्य "रूसविरुद्धं उन्मादस्य" परिणामः इति उक्तम्।

मास्कोनगरेण सह एकतां दर्शयितुं तथैव सन्देशे उत्तरकोरियादेशस्य सत्ताधारी कोरियादेशस्य श्रमिकदलस्य केन्द्रीयसैन्यआयोगस्य उपाध्यक्षः पाकजोङ्ग-चोन् सोमवासरे युक्रेनदेशस्य कृते वाशिङ्गटनस्य सैन्यसमर्थनस्य आलोचनां कृतवान्।