मंगलवासरे राष्ट्रपतिः यूं सुक् येओल् इत्यनेन उत्तरस्य कचरावाहनस्य गुब्बारे अभियानस्य प्रतिक्रियारूपेण व्यापकसैन्यसम्झौतेः "पूर्णनिलम्बनस्य" आह्वानं कृत्वा प्रस्तावस्य समर्थनं कृतम् इति योन्हाप् समाचारसंस्थायाः समाचारः।

एतेन कदमेन दक्षिणकोरियादेशः अग्रपङ्क्तिरक्षां सुदृढं कर्तुं पुनः अभ्यासं आरभुं शक्नोति। पूर्वं क्षेत्रे स्थापितानां स्थल-समुद्री-बफर-क्षेत्राणां कारणेन तोप-नौसेना-अभ्यासः, तथैव रेजिमेण्ट्-स्तरीय-क्षेत्र-परिचालनं च प्रतिबन्धितम् आसीत् आकस्मिकविमानसङ्घर्षं निवारयितुं सीमासमीपे उड्डयनरहितक्षेत्राणि अपि निर्दिष्टानि आसन् ।

सूत्रेषु उक्तं यत् वायव्यसीमाद्वीपेषु स्थिताः समुद्रीसेनायाः सैनिकाः प्रायः षड्वर्षेभ्यः प्रथमवारं के-९ स्वचालितहौवित्जरैः सह गोलीकाण्डस्य अभ्यासं कर्तुं योजनां कुर्वन्ति।

जनवरीमासे दक्षिणकोरियादेशस्य पश्चिमसीमाद्वीपद्वयस्य येओन्प्योङ्ग्, बाएन्ग्न्योङ्ग् इत्येतयोः समीपे उत्तरेण तोपगोलानां गोलीकाण्डस्य प्रतिक्रियारूपेण आयोजितानि सजीव-अग्नि-अभ्यासं विहाय सैन्यं तस्मिन् क्षेत्रे तोप-अभ्यासं कर्तुं निवृत्तम् आसीत्

पूर्वं भूमिबफरक्षेत्ररूपेण निर्दिष्टेषु क्षेत्रेषु स्थितेषु त्रयेषु शूटिंग्-रेन्जेषु सेना पुनः तोप-अभ्यासं आरभ्यते इति अपि अपेक्षा अस्ति

सेनायाः एकः अधिकारी अवदत् यत् प्रशिक्षणयोजना स्थापिता जातः चेत् अग्रपङ्क्ति-एककाः सुविधासु तोप-अभ्यासं कर्तुं तत्परतां धारयन्ति।

उत्तरकोरियादेशः सीमाक्षेत्रे के-९ हौवित्जर-विमानैः सह तोप-अभ्यासेषु व्याकुलः अस्ति, येन कोरियाद्वयस्य वास्तविक-पश्चिम-समुद्री-सीमायाः पीत-सागरे उत्तर-सीमा-रेखायाः समीपे सैन्य-तनावस्य वर्धमानस्य चिन्ता उत्पन्ना अस्ति

२०१० तमे वर्षे उत्तरेण सीमान्तद्वीपे येओन्प्योङ्ग्-नगरे बम-प्रहारः कृतः, यस्मिन् द्वौ नागरिकौ, द्वौ मरीनौ च मृतौ ।