मुम्बई, बम्बई उच्चन्यायालयेन बकरी ईद-उत्सवे पशूनां वधस्य अनुमतिं याच्य नूतन-याचनायाम् विचारं कर्तुं मीरा-भयन्दर-नगरपालिकायाः ​​निर्देशः दत्तः।

न्यायालयेन शुक्रवासरे निगमं १६ जून दिनाङ्कस्य मध्याह्नपर्यन्तं निर्णयं प्राप्तुं निर्देशः दत्तः।

एमबीएमसी इत्यस्य पशुपालनविभागेन जूनमासस्य १० दिनाङ्के उत्सवस्य समये बलिदानस्य पशूनां वधार्थं प्रदत्ता अस्थायी अनुमतिः रद्दीकृता।

नागरिकसंस्थायाः स्थानीयपुलिसस्य तर्कस्य विचारं कृत्वा जूनमासस्य ५ दिनाङ्के वधस्य अनुमतिं दत्तस्य आदेशः निरस्तः अभवत् यत् एतेन क्षेत्रे कानूनव्यवस्थायाः समस्या उत्पद्येत इति।

तदनन्तरं याचिकाकर्ता रिजवानखानः उच्चन्यायालयस्य समीपं गत्वा नागरिकसंस्थायाः वधस्य अनुमतिं रद्दीकर्तुं निर्णये स्थगनं याचितवान्।

न्यायाधीशश्यामचण्डकस्य रेवतीदेरे च विभागपीठेन टिप्पणीकृतं यत् सिम्पलिसिटर-कानून-व्यवस्था-समस्या अनुमतिं रद्दीकर्तुं आधारं न भवितुम् अर्हति, यत् निगमेन जून-मासस्य ५ दिनाङ्के प्रदत्तम् आसीत्

"किन्तु तर्कस्य समये वयं अवलोकितवन्तः यत् अनुमतिः कठोररूपेण कतिपयानां अधिनियमानाम्/नियमानाम् अनुरूपं न प्रदत्ता, विशेषतः च महाराष्ट्रपशुसंरक्षणकानूनस्य, १९७६ तमस्य वर्षस्य धारा ६, नियमाः, १९७८ च" इति न्यायालयेन उक्तम्।

प्रकरणस्य तात्कालिकतां विचार्य पीठिका याचिकाकर्तां निर्दिष्टस्थाने महिषवधस्य अनुमतिं याच्य नागरिकसंस्थायाः समक्षं नूतनं आवेदनपत्रं दातुं निर्देशं दत्तवती।

"यदि एतादृशः आवेदनः क्रियते तर्हि तात्कालिकतां दृष्ट्वा सम्बन्धितः सक्षमः प्राधिकारी महिषवधस्य आवेदनस्य/अनुमत्या शीघ्रं तथा च कस्यापि घटनायाः निर्णयं कर्तुं जून १६, २०२४ दिनाङ्के वा ततः पूर्वं वा" इति तत्र उक्तम्।

पीठिका एमबीएमसी इत्यस्मै निर्देशं दत्तवती यत् सः पशुवधसम्बद्धेषु सर्वेषु अधिनियमेषु/नियमेषु विचारं करोतु, यत्र महाराष्ट्रपशुसंरक्षणकानूनस्य, १९७६ इत्यस्य प्रावधानाः अपि सन्ति।

न्यायालयेन उक्तं यत् जूनमासस्य १६ दिनाङ्के मध्याह्नपर्यन्तं निर्णयः करणीयः, तस्मिन् एव दिने अपराह्णे २ वादनात् पूर्वं याचिकाकर्ता इत्यस्मै तस्य विषये सूचितव्यम्।