नवीदिल्ली, यूजीआरओ कैपिटल, एनबीएफसी, एमएसएमई ऋणदानं प्रति केन्द्रितः, मंगलवासरे स्वस्य इक्विटी पूंजीसंग्रहणस्य सफलसमाप्तेः घोषणां कृतवान् तथा च अनिवार्यपरिवर्तनीयडिबेंचरस्य (सीसीडी) आवंटनस्य च 1,265 कोटिरूप्यकाणां वारण्टस्य च आवंटनं कृतवान्।

कम्पनीयाः बोर्डेन २०२४ तमस्य वर्षस्य मे-मासस्य २ दिनाङ्के बोर्ड-समागमस्य समये १३३२.६६ कोटिरूप्यकाणां इक्विटी-पूञ्जी-उत्थापनस्य अनुमोदनं कृतम् इति यूजीआरओ-संस्थायाः विज्ञप्तौ उक्तम् ।

यूजीआरओ कैपिटल इत्यनेन २०२४ तमस्य वर्षस्य जूनमासस्य प्रथमे दिने भागधारकाणां अनुमोदनं प्राप्तम्, एषः अवधिः निर्वाचनपरिणामानां विषये अनिश्चिततायाः, तस्य परिणामतः बाजारस्य उतार-चढावस्य च विषये अनिश्चिततायाः पूर्णः आसीत्

"किन्तु यूजीआरओ प्रति निवेशकानां प्रतिबद्धता सुदृढा एव अभवत्। नियामककारणात् अयोग्याः अभवन् ये निवेशकाः विहाय सर्वे निवेशकाः यूजीआरओ इत्यत्र पूर्णधनं निवेशितवन्तः" इति तत्र उक्तम्।

कम्पनी २५८ कोटिरूप्यकाणां सीसीडी, १,००७ कोटिरूप्यकाणां वारण्ट् च सफलतया आवंटितवती, यत्र विद्यमानस्य निजीइक्विटीनिवेशकस्य समेना कैपिटलस्य समर्थनं प्राप्तम्, यया वारण्ट्द्वारा ५०० कोटिरूप्यकाणि प्रतिबद्धानि।

एतेषां वारण्ट्-पत्राणां प्रयोगः आवंटन-तिथितः १८ मासाभ्यन्तरे कर्तुं शक्यते, यत्र ग्राहकाः अधुना मुद्दामूल्यस्य २५ प्रतिशतं दास्यन्ति, शेषं च १८ मासानां अनन्तरं देयम् इति उक्तं, एतत् च उक्तं यत्, एषा पूंजी-उत्थापनं यूग्रो-कैपिटलस्य कृते तृतीयं भवति।